Shri Surya Ashtakam depicting Lord Surya with divine attributes against a radiant sun backdrop

श्री सूर्याष्टकम् | श्री सूर्य अष्टकम

॥ सूर्याष्टकम् ॥

आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥

सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥

लोहितं रथमारूढं सर्वलोकपितामहम्।
महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥

त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्।
महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥

बृहन्तं तेजःपुंजं चवायुमाकाशमेव च।
प्रभुं च सर्वलोकानन्तं सूर्यं प्राणमाम्यहम्॥5॥

बंधूकपुष्पसङकासंहारकुंडलभूषितम्।
एकचक्रधरं देवन्तं सूर्यं प्राणमाम्यहम्॥6॥

तं सूर्यं जगत्कर्तारन्महतेजःप्रदीपनम्।
महापापहरं देवन्तं सूर्यं प्राणमाम्यहम्॥7॥

तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्।
महापापहरं देवन्तं सूर्यं प्राणमाम्यहम्॥8॥

॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं