॥ सूर्याष्टकम् ॥
आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥
सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥
लोहितं रथमारूढं सर्वलोकपितामहम्।
महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥
त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्।
महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥
बृहन्तं तेजःपुंजं चवायुमाकाशमेव च।
प्रभुं च सर्वलोकानन्तं सूर्यं प्राणमाम्यहम्॥5॥
बंधूकपुष्पसङकासंहारकुंडलभूषितम्।
एकचक्रधरं देवन्तं सूर्यं प्राणमाम्यहम्॥6॥
तं सूर्यं जगत्कर्तारन्महतेजःप्रदीपनम्।
महापापहरं देवन्तं सूर्यं प्राणमाम्यहम्॥7॥
तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्।
महापापहरं देवन्तं सूर्यं प्राणमाम्यहम्॥8॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥