Image of Goddess Durga with multiple arms, symbolizing power, alongside the Shri Bhavani Ashtakam theme

श्री भवन्य अष्टकम् | श्री भवानी अष्टकम

॥ श्री भवन्यष्टकम् ॥

न ततो न माता न उर्ण दातान पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाय न विद्या न वृत्तिमयमवगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥1॥

भवब्धावपरे महादुःखभिरुःपपात प्रकामि प्रलोभि प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥2॥

नमामि जानां न च ध्यानयोगं जानामि तन्त्रं न च स्तोत्रमंत्रम्।
नमामि जानामि पूजां न च न्यासयोगमगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥3॥

नमि जाना पुण्यं न जानामि तीर्थं जानामि मुक्ति लयं वा कदाचित्।
नमामि जानामि भक्ति व्रतं वापीमातृगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥4॥

कुकर्मी कुसाङ्गी कुबुद्धिः कुदासःकुलाचारहीनः कदाचार्लीणः।
कुदृष्टिः कुवाक्यप्रबंधः सदाहम्गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥5॥

प्रजेशं रामं महेशं सुरेशंदिनेशं निशीथेश्वरं वा कदाचित्।
नमामि जाना चान्यत् सदाहं शरण्येगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥6॥

विवादे विशादे प्रथम यात्राएजले चैनल पर्वते शत्रुमे।
शरण्ये शरण्ये सदा माँ प्रपहिगतिस्त्वं अर गतिस्त्वं त्वमेका भवानी॥7॥

अनाथो दारिद्रो जरारोगयुक्तोमहाकशिन्दिनः सदा जाद्यवक्त्रः।
विपत्तौ प्रविष्टः प्रणष्टः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥8॥

॥ इति श्रीमच्छङकराचार्यकृतं भवन्यष्टकं संपूर्णम् ॥
ब्लॉग पर वापस जाएं