॥ श्री कालिकाष्टकम् ॥
ग्लद्रक्तमुंडावलीकंठमालामहोघोरावा सुदंस्त्र करला।
विश्वस्त्र श्मशानालय मुक्ताकेशीमहाकालकामकुल कालिकेयम्॥1॥
भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव।
सुमध्याऽपि तुङ्गस्तनाभरणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥
शवद्वन्द्वकर्णवतंसाके सुशीलसत्प्रेतपाणिं संयुक्तैकाञ्ची।
शवाकारमञ्चाधिरूढ़ा शिवाभिष-चतुर्दीक्षुशब्दायमानाऽभिरेजे॥3॥
विरञ्च्यादिदेवास्त्रयस्ते गुणंस्त्रींसमाराध्या कालीं प्रधाना बभूबुः।
अनादिं सुरादिं मखादिं भवदिंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥4॥
जगन्मोहनीयं तु वाग्वादिनियांसुहृतपोषीणशत्रुसंहारणीयम्।
वाचस्तंभनीयं किमुच्चातनीयंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥5॥
इयं स्वर्गदात्री पुनः कल्पवल्लीमनोजांस्तु कामां यथार्थं प्रकुर्यात्।
तथा ते कृतार्थ भवन्तिति नित्यं-स्वरूपं त्वदीयं न विन्दन्ति देवाः॥6॥
सुरापानमत्ता सुभक्तानुरक्तलसत्पूतचित्ते सदाविर्भवत्ते।
जपध्यानपूजासुधाउतपङ्कास्वरूपं त्वदीयं न विन्दन्ति देवाः॥7॥
चिदानंदकंदं हसन मंदमंदंसरचंद्रकोटिप्रभापुंजबिंबम्।
मुनिनां कविनां हृदि द्योत्यान्तंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥8॥
महामेघकाली सुरक्तपि शुभ्रकदाचिद् विचित्राकिरिर्योगमाया।
न बाला न वृद्धा न कामातुरापिस्वरूपं त्वदीयं न विन्दन्ति देवाः॥9॥
क्षमापराधं महागुप्तभावं मायालोकमध्ये प्रकाशिकृतं यत्।
तव ध्यानपूतेन चापल्यभावात्स्वरूपं त्वदीयं न विन्दन्ति देवाः॥10॥
यदि ध्यानयुक्तं पथेद् यो मनुष्यस्तदसर्वलोके विशालो भवेच।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिःस्वरूपं त्वदीयं न विन्दन्ति देवाः॥11॥
॥ इति श्रीमच्छङकराचार्यविरचितं श्रीकालाष्टकं संपूर्णम् ॥