Artistic depiction of Shri Yamuna Ashtakam with traditional details and serene water backdrop

श्रीयमुना अष्टकम् | श्री यमुना अष्टकम

॥ श्रीयमुनाष्टकम् ॥

मुरारिकायकालीमल्लमवारिधारिणीतृणिकृतविष्टपालत्रिलोकशोकहारिणी।
मनोऽनुकूलकूलकुंजपुञ्जधुतदुर्मदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥

मालापहरिवारिपूरभुरीमण्डितामृताभ्रशं प्रपातकप्रवञ्चनातिपण्डितानिषम्।
सुनन्दनन्दनङ्ग-सङ्गरागर्नजिता हितधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥

लसङ्गसङ्घधूतभूतजातपातकाणवीनमाधुरीधुरिणभक्तिजातचातका।
तत्तन्तवासदहंससंसृता हि कामदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥3॥

विहाररसखेदभेदधीरतिरमारुतागता गिरामगोचरे यदिनिरचारुता।
प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥4॥

तारङ्गसङ्गसैक्तञ्चितन्तरा सदासिताशरणनिषाखरांशुमञ्जुमञ्जुरीसभाजिता।
भवार्चनाय चारुणाम्बुनाधुना विषादधुनोतु मे मनोमलं कलिंदनंदिनी सद॥5॥

जलान्तकेलिकारिचारुराधिकाङ्गरागिनीस्वभर्तुर्ण्यदुर्लभाङ्गसङ्गतांशभागिनी।
स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदधुनोतु मे मनोमलं कलिन्दनंदिनी सदा॥6॥

जलच्युताच्युताङग्रगलमप्टालिशलिनिविलोलराधिकाकचंटचम्पकालिमालिनी।
सदावगाहनावतिर्नभर्तृभृत्यनारदधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥7॥

सर्वदा नन्दनन्दकेलिशालिकुंजमञ्जुलात्तोत्थफुल्लमल्लिकाकदम्बरेणुसुज्ज्वला।
जलवगाहिनां नृणां भवब्धिसिंधुपारदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥8॥

॥ इति श्रीमच्छङ्करचार्यविरचितं श्रीयमुनाष्टकं संपूर्णम् ॥
ब्लॉग पर वापस जाएं