Divine depiction of Shri Narayana Ashtakam serene on clouds surrounded by a vibrant sky

नारायणाष्टकम् | श्री नारायण अष्टकम

॥ श्री नारायणाष्टकम् ॥

वात्सल्यदभयप्रदत्त-समयादृतिनिर्वापना-
दौदार्याद्घशोषनाद-गणितश्रेयःपादप्रापनात्।
सेव्यः श्रीपतिरेक धातुगतामेतेऽभवनसाक्षिणः
प्रह्लादश्च विभीषणश्चक्रिरात् पंचाचल्याहल्य ध्रुवः॥1॥

प्रह्लादस्ति यदिश्वरो वधरिः सर्वत्र मे दर्शनय
स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्ध्रिः।
वक्षस्तस्य विद्यान्निजन-खैरवत्सल्यमापाद-
यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥

श्रीरामत्र विभीषनोऽयमन्घोरक्षोभयदगतः
सुग्रीवण्यं पाल्येनमधुनापौलस्त्यमेवागतम्।
इत्युक्त्वाभयमस्यसर्वविदितं यो राघवो
दत्त्वानर्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥3॥

नक्रप्रभावितपदं समुद्धत्करणब्रह्मादयो भो सुराः
पल्यन्तमिति दिनवाक्याक्रिनन्दवेश्वशक्तेषु यः।
मा भैषीरिति यस्यांक्रहन्न्ने चक्रायुधः श्रीधर।
अर्त्राणपरायणः सभगवान्नारायणो मे गतिः॥4॥

भो कृष्णच्युत भो कृपालयहरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतांभो रक्ष मातुराम।
इत्युक्तोऽक्षयवस्त्रसंभृतानुनयोऽपलयद्रोपदी-
मरत्राणपरायणः सभगवान्नारायणो मे गतिः॥5॥

यत्पादाब्जनखोदकं त्रिजगताम्पापौघविध्वंसनं
यन्नामामृतपूरकं चपिबतां संसारसंतरकम्।
पाषाणोऽपि यदङ्घृपद्मरजसाशापानमुनेर्मोचित।
अर्त्राणपरायणः सभगवान्नारायणो मे गतिः॥6॥

पितृ भ्रातरमुत्तमासनगतंचौत्तनपादिध्रुवो दृष्ट्वा
तत्समारुक्षुरधृतोमात्रावमानं गतः।
यं गत्वा शरणं यदापतपसा हेमाद्रिसिंहासन-
मरत्राणपरायणः सभगवान्नारायणो मे गतिः॥7॥

अर्ता विष्णनाः सांकेतिकश्च भीताघोरेषु च व्याधिषु वर्तमानाः।
साङकीर्त्य नारायणशब्दमात्रंविमुक्तदुःखाः सुखिनो भवन्ति॥8॥

॥ इति श्रीकुरेशस्वामीविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं