॥ श्रीसूर्यमण्डलाष्टकम् ॥
नमः सवित्रे जागेकचक्षुषेगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनरायनारायणशंकरात्मने॥1॥
यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं गतिमानादिरूपम्।
दारिद्र्यदुःखक्षायकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥
यन्नमंडलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनामुक्तिकोविदम्।
तं देवदेवं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥3॥
यन्नमंडलं ज्ञानघनं त्वगमयंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।
सर्वतेजोम यद्व्यरूपंपुनातु मां तत्सवितुर्वरेण्यम्॥4॥
यन्मण्डलं गूढ़मतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम्।
यत्सर्वपापक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥5॥
यन्मण्डलं व्याधिविनाशदक्षन्यादृग्यजुः समसु संप्रगीतम्।
प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम्॥6॥
यन्नमंडलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धंगः।
यद्यदिनो योगजुषां च संघःपुनातु मां तत्सवितुर्वरेण्यम्॥7॥
यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके।
यत्कालकल्पक्षयकरणं चपुनातु मां तत्सवितुर्वरेण्यम्॥8॥
यन्मण्डलं विश्वसृजान्प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगलभम्।
यस्मिञ्जगत्संहरतेऽखिलचपुनातु मां तत्सवितुर्वरेण्यम्॥9॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम मूलतत्त्वम्।
सूक्ष्मान्तैरोयोगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम्॥10॥
यन्नमंडलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धंगः।
यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम्॥11॥
यन्नमंडलं वेदविदोपगीतंयद्यौदिनं योगपथानुगम्यम्।
तत्सर्ववेदं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥12॥
मण्डलाष्टतयं पुण्यंयः पथेत्सतं नरः।
सर्वपापविशुद्धात्मासूर्यलोके महीयते॥13॥
॥ इति श्रीमदादित्यहृदये मंडलाष्टकं सम्पूर्णम् ॥