॥ श्रीसरस्वती अष्टकम् ॥
॥ शतानीक उवाच ॥
महामते महाप्रज्ञसर्वशास्त्रविशारद।
अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥
मरणे यज्जोपेजाप्यं च भावमनुस्मरन्।
परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥
॥ शौनक उवाच ॥
इदमेव महाराजपृष्टवानस्ते पितामहः।
भीष्मं धर्मविद्यां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥
॥ युधिष्ठिर उवाच ॥
पितामह महाप्रज्ञसर्वशास्त्रविषारदः।
बृहस्पतिस्तुता देवीवागीषेण महात्मना।
आत्मायं दर्शनयामासंसूर्य कोटिसमप्रभम्॥4॥
॥ सारस्वत्युवाच ॥
वरं वृणैश्व भद्रंते यत्ते मनसि विद्यते।
॥ बृहस्पतिरूवाच ॥
यदि मे वरदा देवीदिव्यज्ञानं प्रयच्छ नः॥5॥
॥ देवयुवाच ॥
हन्त ते निर्मलज्ञानंकुमतिध्वंसकरणम्।
स्तोत्राणेन यो भक्तयामां स्तुवन्ति मनीषिण्॥6॥
॥ बृहस्पतिरूवाच ॥
लभते परमं ज्ञानन्यात्परैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥7॥
॥ सारस्वत्युवाच ॥
त्रिसंध्यं प्रयतो नित्यमपथेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासंकृष्यामि न संशयः॥8॥
॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम सम्पूर्णम् ॥