Saraswati Ashtakam with Goddess Saraswati seated on a lotus surrounded by vibrant flowers and mountains

सरस्वती अष्टकम् | सरस्वती अष्टकम

॥ श्रीसरस्वती अष्टकम् ॥

॥ शतानीक उवाच ॥

महामते महाप्रज्ञसर्वशास्त्रविशारद।
अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥

मरणे यज्जोपेजाप्यं च भावमनुस्मरन्।
परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥

॥ शौनक उवाच ॥

इदमेव महाराजपृष्टवानस्ते पितामहः।
भीष्मं धर्मविद्यां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥

॥ युधिष्ठिर उवाच ॥

पितामह महाप्रज्ञसर्वशास्त्रविषारदः।
बृहस्पतिस्तुता देवीवागीषेण महात्मना।
आत्मायं दर्शनयामासंसूर्य कोटिसमप्रभम्॥4॥

॥ सारस्वत्युवाच ॥

वरं वृणैश्व भद्रंते यत्ते मनसि विद्यते।

॥ बृहस्पतिरूवाच ॥

यदि मे वरदा देवीदिव्यज्ञानं प्रयच्छ नः॥5॥

॥ देवयुवाच ॥

हन्त ते निर्मलज्ञानंकुमतिध्वंसकरणम्।
स्तोत्राणेन यो भक्तयामां स्तुवन्ति मनीषिण्॥6॥

॥ बृहस्पतिरूवाच ॥

लभते परमं ज्ञानन्यात्परैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥7॥

॥ सारस्वत्युवाच ॥

त्रिसंध्यं प्रयतो नित्यमपथेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासंकृष्यामि न संशयः॥8॥

॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं