Vibrant depiction of Lord Rama with ornate decorations and golden background representing Shri Rama Ashtakam

श्री राम अष्टकम् | श्री राम अष्टकम

॥ श्रीरामाष्टकम् ॥

कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्।
सुशोभिभालचंदनमामि राममीश्वरम्॥1॥

मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्।
महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥

स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्।
करे सुचापधारिन्नमामि राममीश्वरम्॥3॥

कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्।
प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥

प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्।
दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥

विदिनदेवहर्षण्कपिप्सितार्थवर्षम्।
स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥

गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्।
कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥

हृतखिलाचलाभरंस्वधामनीतनगरम्।
जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥

इदं समाविष्टात्मनानोरो रघुत्तमाष्टकम्।
पत्निरन्तरं भयभवोद्भवं न विन्दते॥9॥

॥ इति श्रीपरमहंसस्वामीब्रह्मानन्दविरचितं श्रीरामाष्टकं संपूर्णम् ॥
ब्लॉग पर वापस जाएं