॥ श्रीरामाष्टकम् ॥
कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्।
सुशोभिभालचंदनमामि राममीश्वरम्॥1॥
मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्।
महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥
स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्।
करे सुचापधारिन्नमामि राममीश्वरम्॥3॥
कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्।
प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥
प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्।
दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥
विदिनदेवहर्षण्कपिप्सितार्थवर्षम्।
स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥
गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्।
कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥
हृतखिलाचलाभरंस्वधामनीतनगरम्।
जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥
इदं समाविष्टात्मनानोरो रघुत्तमाष्टकम्।
पत्निरन्तरं भयभवोद्भवं न विन्दते॥9॥
॥ इति श्रीपरमहंसस्वामीब्रह्मानन्दविरचितं श्रीरामाष्टकं संपूर्णम् ॥