Colorful illustration of Lord Rama with a bow and arrow representing Shri Rama Chandra Ashtakam

श्री राम चन्द्र अष्टकम् | श्री राम चन्द्र अष्टकम

॥ श्रीरामचन्द्राष्टकम् ॥

चिदाकारो धातापरमसुखदः पवित्र-
तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैरहनुम्ता।
सदा सेव्यः पूर्णोकान्तन्याङ्गाः सुरगुरु
रामनाथो रामो रामतुम चित्ते तु सततम्॥1॥

मुकुंदो गोविंदोनेकतनयालालितपदः
पदं प्राप्तयस्याधामकुलभव चापि शबरी।
गिरतीतोऽगमयोविमलधिशानैर्वेदवचसा
रामनाथो रामो रामतुमं चित्ते तु सततम्॥2॥

धारागोऽयोगःसुरनर्वराणं रघुपतिः
किरीति केयुरिकनकपिशः शोभितवपुः।
समासीनः पयेरेर्विशत्निभे शान्तमनसो
रामनाथो रामो रामतुम चित्ते तु सततम्॥3॥

वरेण्यः शरण्यःकपिपतिसखश्चन्तविधुरो
ललाते काश्मीरोरुचिरगतिभंगः शशिमुखः।
नारकारो रामोयतिपतिनुतः संसृतिहरो
रामनाथो रामो रामतुम चित्ते तु सततम्।॥4॥

विरूपाक्षः कश्यमुपदिशिनाम शिवदं
सहस्रं यन्नम्नां पथ्तिगिरिजा प्रत्युषसि वै।
श्लोके गायनस्तिश्वरविधिमुखायस्य चरितं
रामनाथो रामो रामतुम चित्ते तु सततम्॥5॥

परो धीरोऽधिरोऽसुरकुल-भवश्चासुरहरः
परमात्मा सर्वज्ञोनरसुरागणैर्गीत्सुयशा:।
अहल्याशापघ्नःशरकरऋजुः कूपसुशो
रामनाथो रामो रामतुम चित्ते तु सततम्॥6॥

हृषीकेशः शौर्यधरानि-धरशायी मधुरिपु-
रूपेन्द्रोवैकुण्ठोगजरीपुहरस्तुष्टमनसा।
बलिध्वन्सि वीरोदशरथसुतो नीतिनिपुणो
रामनाथो रामो रामतुम चित्ते तु सततम्॥7॥

कवयः सौमित्रिद्यहकप्तमृगघाटी वनचारो
रंशलाघि दन्तोधारणिभरहर्ता सुरनुतः।
अमानी मन्ज्ञोनिखिलजनपूज्यो हृदिशयो
रामनाथो रामो रामतुम चित्ते तु सततम्॥8॥

इदं रामस्तोत्रंवरमर्दसेन रचितमुश:
काले भक्त्या यदिपत्थति यो भावसहितम्।
मनुष्यः स क्षिप्रंजनिमृतिभ्यं तापजनकं
परित्यज्य श्रेष्ठरघुपतिपादं याति शिवदम्॥9॥

॥ इति श्रीमद्रमदासपूज्यपादशिष्य
श्रीमद्धंसदासशिष्येणामर्दसाख्यकविना
विरचितं श्रीरामचन्द्राष्टकं समाप्तम् ॥
ब्लॉग पर वापस जाएं