॥ श्रीरामप्रेमाष्टकम् ॥
श्यामाम्बुदाभमरविन्दविशालनेत्रंबंधूकपुष्पसदृशाधरपाणिपादम्।
सीतासहायमुदितं धृतचापबाणरामं नमामि शिरसा राणीयवेशम्॥1॥
पतुजलधरधीरध्वनमादाय चापम्पवनदमनमेकं बाणमाकृष्य तुनात्।
अभयवचनाद सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥
दशहराकुलदीपोऽमेयबाहुपतोदशवदंसकोपः कलिताशेषपापः।
कृतसुररिपुतपो नन्दितानेक्भूपोविगततिमिरपङको रामचन्द्रः सहायः॥3॥
कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे काहंता।
अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल-सूरनृपेन्द्रो रामचन्द्रः सहायः॥4॥
असुरकुलकृषानुर्माणसमभोजभानुःसुर्नार्निकरणमग्रनर्मे रघुणाम्।
अगणितगुणसमुद्र नीलकेघौघधामाशमदमितमुनीन्द्रो रामचन्द्रः सहायः॥5॥
कुशितन्यायगं रक्षिता लक्ष्माध्यःपवनशर्निकायक्षिप्तमारीचमयः।
विदलितार्चापो मेदिनीनन्दनायनयंकुमुदचन्द्रो रामचन्द्रः सहायः॥6॥
पवनतनयहस्तन्यस्तपादाम्बुजात्माकलशभववचोभिः प्राप्तमहेन्द्रधन्वा।
अपरिमितश्रौघैः पूर्णतूनीरधीरोलघुनिहतकपिन्द्रो रामचन्द्रः सहायताः॥7॥
कनकविमलकान्त्या सीतयालिङ्गीताङ्गोमुनिमनुजवरेण्यः सर्ववागीश्वन्द्यः।
स्वजननिकरबन्धुरलीलया बद्धसेतुःसुरमनुजकपिन्द्रो रामचन्द्रः सहायः॥8॥
यमुनाचार्यं दिव्यं रामाष्टकमिदं शुभम्।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं व्रजेत्॥9॥
॥ इति श्रीयामुनाचार्यकृतं श्रीरामप्रेमाष्टकं सम्पूर्णम् ॥