॥ श्री लिंगाष्टकम् ॥
ब्रह्ममुरारिसुरार्चितलिङ्गनिर्मलभासितशोभितलिङ्गम।
जन्मजदुःखविनाशकलिङ्गन्तत् प्रणमामि सदाशिवलिङ्गम्॥1॥
देवमुनिप्रवरार्चितलिङ्गं कामदहम्क्रुणाकर लिंगम्।
रावणादर्पविनाशनलिगन्तत् प्रणमामि सदाशिव लिंगम्॥2॥
सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकरणलिङ्गम्।
सिद्धसूरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥3॥
कनकमहामणिभूषितलिङ्गंफनिपतिवेष्टित शोभित लिंगम्।
दक्षसुयज्ञविनाशन लिंगान्तत् प्रणमामि सदाशिव लिंगम्॥4॥
कुङ्कुमचंदनलेपिटलिङगम्पङकझारसुशोभितलिङ्गम।
संच्चितपापविनाशनलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥5॥
देवगणार्चित सेवितलिङ्गभावैर्भक्तिभिरेव च लिंगम्।
दिनकरकोटिप्रभाकरलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥6॥
अष्टदलोपरिवेष्टितलिङ्गंसर्वसमुद्भवकरणलिङ्गम्।
अष्टाद्रिद्रविनाशनलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥7॥
सुरगुरुसुरवरपूजित लिंगमंगसुरवनपुष्प सदार्चित लिंगम्।
परत्परं परमात्म लिंगन्तत् प्रणमामि सदाशिव लिंगम्॥8॥
लिंगाष्टकमिदं पुण्यं यःपठेत् शिवसन्निधौ।
शिवलोकमाप्नोतिशिवेन सह मोदते॥9॥
॥ इति श्रीशिव लिंगाष्टकम् सम्पूर्णम् ॥