Artistic depiction of Goddess Durga idol surrounded by intricate decorations, representing Shri Durgashtakam

श्रीदुर्गाष्टकम् | श्रीदुर्गाष्टकम्

॥ श्रीदुर्गाष्टकम् ॥

कात्यायनि महामायेखद्गबन्धनुर्धरे।
खड्गधारिणी चण्डीदुर्गादेवी नमोऽस्तु ते॥1॥

वसुदेवसुते कलिवासुदेवसहोदरि।
वसुन्धराश्रये नन्देदुर्गादेवी नमोऽस्तु ते॥2॥

योगनिद्रे महानिद्रेयोगमाये महेश्वरि।
योगसिद्धिकरी शुद्धेदुर्गादेवी नमोऽस्तु ते॥3॥

शङ्खचक्रगदापानेशार्ङ्गज्यायतबाहवे।
पीताम्बरहरे धन्येदुर्गादेवी नमोऽस्तु ते॥4॥

ऋग्जुस्सामाथर्वणश्चतुस्सामन्तलोकिनि।
ब्रह्मस्वरूपिणी ब्राह्मीदुर्गादेवी नमोऽस्तु ते॥5॥

वृष्णिनां कुलसंभूतेविष्णुनाथसहोदरि।
वृषिरूपधरे धन्येदुर्गादेवी नमोऽस्तु ते॥6॥

सर्वज्ञे सर्वगे सर्वेसर्वे सर्वसाक्षिणि।
सर्वामृतजताभारेदुर्गादेवी नमोऽस्तु ते॥7॥

अष्टबाहु महासत्त्वेअष्टमी नवमी प्रिये।
अट्टहासप्रिये भद्रेदुर्गादेवी नमोऽस्तु ते॥8॥

दुर्गाष्टकमिदं पुण्यंभिकतो यः पथेनरः।
सर्वकामवाप्नोतिदुर्गालोकं स गच्छति॥9॥

॥ इति श्रीदुर्गाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं