Devotional Artwork of Shri Hari Sharanashtakam Depicting Deities and Divine Symbols

श्री हरि शरणाष्टकम् | श्री हरि शरणाष्टकम्

॥ श्री हरि शरणाष्टकम् ॥

ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमापेरे तु दिवाकरं वै।
रूपैस्तु तैरपि विभासि यस्त्वमेवत्समात्त्वमेव शरणं मम दीनबंधो॥1॥

नो सोदरो न जनको जननी न ज्यैनिवात्मजो न च कुलं विपुलं बलं वा।
संदृश्यते न किल कोऽपि सहायको मेतस्मात्त्वमेव शरणं मम दीनबंधो॥2॥

नोपासिता मदमपास्य मया महान्तास्तिरथानिचास्तिकधिया न हि सेवितानि।
देवार्चनं च विधिवन्न कृतं कदापितस्मात्त्वमेव शरणं मम दीनबंधो॥3॥

दुर्वासना मम सदा परिकर्षयन्तिचित्तं शरीरमपि रोगगाना दहन्ति।
सञ्जीवनं च प्रहस्तगतं सर्वदासमात्त्वमेव शरणं मम दीनबन्धो॥4॥

पूर्वं कृतानि दुरितानि मया तु अर्थात्स्मार्त्वाखिलानि हृदयं परिकम्पते मे।
ख्याता च ते पतितपावन्ता तु यस्मात्सस्मात्त्वमेव शरणं मम दीनबंधो॥5॥

दुःखं जराजनजं विविधाश्च रोगाःकाक्षसुकरज्निरनिराय च पतः।
त्वद्विस्मॄतेः फलमिदं वितं हि लोकेत्समात्त्वमेव शरणं मम दीनबंधो॥6॥

नीचोऽपि पापवलितोऽपि विनिंदितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छीश निजलोकमिति व्रतं तेतस्मात्त्वमेव शरणं मम दीनबंधो॥7॥

वेदेषु धर्मवचनेषु तथागमेषुरमय्नेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गदितस्त्वमेवत्समत्त्वमेव शरणं मम दीनबंधो॥8॥

॥ इति श्रीमत्परमहंसस्वामीब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं