સ્તોત્રમ સંગ્રહ

Goddess Durga depicted with multiple arms and ornate attire, symbolizing Shri Vindhyeshwari Mata Stotram

विन्ध्येश्वरी माता स्तोत्रम् | શ્રી વિંધ્યેશ્વર...

॥ विन्ध्येश्वरी माता स्तोत्रम् निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥1॥ ત્રિશૂલरत्नधारिणीं धराविघातहारम्। ગૃહે ગૃહે निवासिनीं भजामि विन्ध्यवासिनीम् ॥2॥ दरिद्रदुःखाहारिणीं सतां विभूतिकारिणीम्। वियोगोकहारिणीं भजामि विन्ध्यवासीनीम् ॥3॥ लसत्सुलोललोचनां लतां...

विन्ध्येश्वरी माता स्तोत्रम् | શ્રી વિંધ્યેશ્વર...

॥ विन्ध्येश्वरी माता स्तोत्रम् निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥1॥ ત્રિશૂલरत्नधारिणीं धराविघातहारम्। ગૃહે ગૃહે निवासिनीं भजामि विन्ध्यवासिनीम् ॥2॥ दरिद्रदुःखाहारिणीं सतां विभूतिकारिणीम्। वियोगोकहारिणीं भजामि विन्ध्यवासीनीम् ॥3॥ लसत्सुलोललोचनां लतां...

Idol of Goddess Durga adorned in gold detail representing Bhagavati Mata Stotram

भगवती माता स्तोत्रम् | ભગવતી માતા સ્તોત્રમ્

॥ भगवती माता स्तोत्रम् જય भगवति देवि नमो वरदेजय पापविनाशिनि बहुफलदे। જય शुम्भनिशुम्भकपालधरेप्रणमामि तु देवि नरतिहरे॥1॥ जय चन्द्रदिवाकरनेत्रधरेजय पावकभूषितवक्त्रवरे। જય भैरवदेहनीलीनपरेजय अन्धकदैत्यविशोषकरे ॥2॥ जय महिषविमर्दिनि शूलकरेजय लोकसमस्तकपापहरे। જય દેવી પિતામહવિષ્ણુતેજય...

भगवती माता स्तोत्रम् | ભગવતી માતા સ્તોત્રમ્

॥ भगवती माता स्तोत्रम् જય भगवति देवि नमो वरदेजय पापविनाशिनि बहुफलदे। જય शुम्भनिशुम्भकपालधरेप्रणमामि तु देवि नरतिहरे॥1॥ जय चन्द्रदिवाकरनेत्रधरेजय पावकभूषितवक्त्रवरे। જય भैरवदेहनीलीनपरेजय अन्धकदैत्यविशोषकरे ॥2॥ जय महिषविमर्दिनि शूलकरेजय लोकसमस्तकपापहरे। જય દેવી પિતામહવિષ્ણુતેજય...

Decorative idols of Durga and other deities with intricate designs showcasing Siddha Kunjika Stotram theme

सिद्ध कुञ्जिका स्तोत्रम् | દુર્ગા સિદ્ધ કુંજિકા...

॥ सिद्धकुञ्जिकास्तोत्रम् શિવ ઉવાચ श्रुणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासो न चर्वचनम् ॥2॥...

सिद्ध कुञ्जिका स्तोत्रम् | દુર્ગા સિદ્ધ કુંજિકા...

॥ सिद्धकुञ्जिकास्तोत्रम् શિવ ઉવાચ श्रुणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासो न चर्वचनम् ॥2॥...

Beautiful depiction of Goddess Durga with multiple arms, representing Devi Aparadha Kshamapana Stotram

दुर्गा सप्तशती अपराध क्षमापन स्तोत्रम् | દેવી અ...

॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विल्पनं परंगे...

दुर्गा सप्तशती अपराध क्षमापन स्तोत्रम् | દેવી અ...

॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विल्पनं परंगे...

Tantroktam Devi Suktam statue adorned with flowers, standing on a lion amid colorful decorations

तन्त्रोक्तम् देवीसूक्तम् | દુર્ગા તંત્રોક્તં દે...

॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरुपिण्यै...

तन्त्रोक्तम् देवीसूक्तम् | દુર્ગા તંત્રોક્તં દે...

॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरुपिण्यै...

Vibrant depiction of Rigvedoktam Devi Suktam with intricate decorations and floral accents

ऋग्वेदोक्तम् देवी सूक्तम् | દુર્ગા ઋગ્વેદોક્તમ ...

॥ ऋग्वेदोक्तं देवसूक्तम् ॥ ॥ વિનિયોગઃ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीया ॠचो जगती, शिष्टानां त्रिस्तुप हैंदः, देवीमाहात्म्यपाठे विनियोगः।* ॥ ધ્યાનમ્ ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः...

ऋग्वेदोक्तम् देवी सूक्तम् | દુર્ગા ઋગ્વેદોક્તમ ...

॥ ऋग्वेदोक्तं देवसूक्तम् ॥ ॥ વિનિયોગઃ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीया ॠचो जगती, शिष्टानां त्रिस्तुप हैंदः, देवीमाहात्म्यपाठे विनियोगः।* ॥ ધ્યાનમ્ ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः...

Illustration of Goddess Durga with multiple arms and a lion, representing the Devi Atharvashirsham

देवी अथर्वशीर्षम् | દુર્ગા દેવી અથર્વશીર્ષમ

॥ શ્રીદેવ્યથર્વશીર્ષમ્ ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति ॥1॥ સાબ્રવીત્ - અહં બ્રહ્મસ્વરૂપ । મતઃ પ્રકૃતિપુરુષાત્મકં जगत्। शून्यां चाशून्यं च ॥2॥ अहमानन्दानानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये। अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं...

देवी अथर्वशीर्षम् | દુર્ગા દેવી અથર્વશીર્ષમ

॥ શ્રીદેવ્યથર્વશીર્ષમ્ ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति ॥1॥ સાબ્રવીત્ - અહં બ્રહ્મસ્વરૂપ । મતઃ પ્રકૃતિપુરુષાત્મકં जगत्। शून्यां चाशून्यं च ॥2॥ अहमानन्दानानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये। अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं...

Vibrant depiction of Goddess Durga with a lion, symbolizing strength and devotion in Tantroktam Ratri Suktam

तन्त्रोक्तम् रात्रि सूक्तम् | દુર્ગા તંત્રોક્તમ...

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजः प्रभुः ॥1॥ બ્રહ્મોવાચ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरत्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥2॥...

तन्त्रोक्तम् रात्रि सूक्तम् | દુર્ગા તંત્રોક્તમ...

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजः प्रभुः ॥1॥ બ્રહ્મોવાચ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरत्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥2॥...

Divine depiction of Goddess Durga with Vedoktam Ratri Suktam elements in a vibrant background

वेदोक्तम् रात्रि सूक्तम् | દુર્ગા વેદોક્તમ રાત્...

॥ अथ वेदोक्तं रात्रिसूक्तम् ॥ ॐ शनिवार्याद्यष्टर्चस्य सूक्तकुशिकः सौभरो रातर्वा भारद्वाजो ऋषिः, रात्रिदेवता, गायत्री हैंदः, देवीमाहात्म्यपाठे विनियोगः। ॐ शनिवार व्यख्यदायती पुरुत्रा देव्यक्षभिः। વિશ્વા अधि श्रियोऽधित ॥1॥ ઓવપ્રા અમર્ત્યાનિવતો દેવ્યુદ્વતઃ। ज्योतिषा...

वेदोक्तम् रात्रि सूक्तम् | દુર્ગા વેદોક્તમ રાત્...

॥ अथ वेदोक्तं रात्रिसूक्तम् ॥ ॐ शनिवार्याद्यष्टर्चस्य सूक्तकुशिकः सौभरो रातर्वा भारद्वाजो ऋषिः, रात्रिदेवता, गायत्री हैंदः, देवीमाहात्म्यपाठे विनियोगः। ॐ शनिवार व्यख्यदायती पुरुत्रा देव्यक्षभिः। વિશ્વા अधि श्रियोऽधित ॥1॥ ઓવપ્રા અમર્ત્યાનિવતો દેવ્યુદ્વતઃ। ज्योतिषा...

Statue of a goddess adorned with flowers, representing the devotion in Ath Keelakam Stotram

अथ कीलकम् स्तोत्रम् | અથ કીલકમ સ્તોત્રમ્

॥ अथ कीलकम् ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप्हेदः, श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यं सप्तशतीपाठङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ માર્કંડેય ઉવાચ ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयःप्राप्ति प्राप्ताय नमः सोमर्दधारिणे ॥1॥ सर्वमेतद्विजानीयान्मत्राणामभिकीलकम्। सोऽपि क्षेमवाप्नोति...

अथ कीलकम् स्तोत्रम् | અથ કીલકમ સ્તોત્રમ્

॥ अथ कीलकम् ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप्हेदः, श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यं सप्तशतीपाठङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ માર્કંડેય ઉવાચ ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयःप्राप्ति प्राप्ताय नमः सोमर्दधारिणे ॥1॥ सर्वमेतद्विजानीयान्मत्राणामभिकीलकम्। सोऽपि क्षेमवाप्नोति...

Artistic depiction of Goddess Durga with multiple arms representing power, relevant to Argala Stotram

अर्गला स्तोत्रम् | દુર્ગા અર્ગલા સ્તોત્રમ

॥ अथार्गलास्तोत्रम् ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप्येदः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठांगत्वेन जपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ માર્કંડેય ઉવાચ ॐ जयन्ती मंगला काली भद्रकाली कपलिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते...

अर्गला स्तोत्रम् | દુર્ગા અર્ગલા સ્તોત્રમ

॥ अथार्गलास्तोत्रम् ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप्येदः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठांगत्वेन जपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ માર્કંડેય ઉવાચ ॐ जयन्ती मंगला काली भद्रकाली कपलिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते...

Goddess Durga on a lion, representing the Mahishasura Mardini Stotram in a radiant backdrop

महिषासुरदिनि मर्दानि स्तोत्रम् | મહિષાસુર મર્દિ...

॥ महिषासुरदिनि स्तोत्रम् ॥ अयि गिरिन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥1॥ सुरवर्षिनि दुर्धरधारिनि दुर्मुखमर्षिनि हर्षते त्रिभुवनपोषिनि...

महिषासुरदिनि मर्दानि स्तोत्रम् | મહિષાસુર મર્દિ...

॥ महिषासुरदिनि स्तोत्रम् ॥ अयि गिरिन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥1॥ सुरवर्षिनि दुर्धरधारिनि दुर्मुखमर्षिनि हर्षते त्रिभुवनपोषिनि...

Goddess Durga depicted riding a tiger, symbolizing power and strength, related to Navadurga Stotram

નવદુર્ગા स्तोत्रम | નવદુર્ગા સ્તોત્રમ

॥ નવદુર્ગા स्तोत्रम् ॥ દેવી શૈલીપુત્રી वन्दे वाञ्च्छितलाभयचन्द्रार्दकृतशेखरम्। वृषारूढाम् शूलधरांशैलपुत्री यशस्विनीम् ॥1॥ ॥ देवी બ્રહ્મચારિણી दधाना करपद्माभ्यामक्षमाला कमण्डलू। देवी प्रसीदतु મયબ્રહ્મચારિણ્યનુત્તમા ॥2॥ ॥ देवी चन्द्रघण्टा पिण्डजप्रवरारूढाचन्दकोपास्त्रकैर्युता। प्रसादं तनुते मह्यम्चन्द्रघण्टेति विश्वुता...

નવદુર્ગા स्तोत्रम | નવદુર્ગા સ્તોત્રમ

॥ નવદુર્ગા स्तोत्रम् ॥ દેવી શૈલીપુત્રી वन्दे वाञ्च्छितलाभयचन्द्रार्दकृतशेखरम्। वृषारूढाम् शूलधरांशैलपुत्री यशस्विनीम् ॥1॥ ॥ देवी બ્રહ્મચારિણી दधाना करपद्माभ्यामक्षमाला कमण्डलू। देवी प्रसीदतु મયબ્રહ્મચારિણ્યનુત્તમા ॥2॥ ॥ देवी चन्द्रघण्टा पिण्डजप्रवरारूढाचन्दकोपास्त्रकैर्युता। प्रसादं तनुते मह्यम्चन्द्रघण्टेति विश्वुता...

Artistic depiction of Shri Tulsi Stotram with deities in vibrant attire and a tulsi plant in the background

श्री तुलसी स्तोत्रम्‌ | શ્રી તુલસી સ્તોત્રમ

॥ तुलसी माता स्तोत्रम् ॥ जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे। यतो ब्रह्मादियो देवाः सृष्टिस्थित्यन्तकारिणः ॥1॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे । नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥2॥ તુલસી પાતુ માન નિત્યં...

श्री तुलसी स्तोत्रम्‌ | શ્રી તુલસી સ્તોત્રમ

॥ तुलसी माता स्तोत्रम् ॥ जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे। यतो ब्रह्मादियो देवाः सृष्टिस्थित्यन्तकारिणः ॥1॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे । नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥2॥ તુલસી પાતુ માન નિત્યં...

Colorful depiction of Goddess Annapurna, symbolizing prosperity, with the Annapurna Mata Stotram keyword included

अन्नपूर्णा माता स्तोत्रम् | અન્નપૂર્ણા માતા સ્ત...

॥ अन्नपूर्णा माता स्तोत्रम् ॥ नित्यानंदकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी। પ્રલેयाचलवंशपावनकरी काशीपुराधीश्वरी ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥1॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमान-विलसद्वक्षोजकुम्भान्तरी। કાશ્મીરાગરુવાસિતાઙ્ગરુચિરે કાશીપુરાધીશ્વર ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥2॥ योगानन्दकरी रिपुक्ष्यकरी धर्मार्थनिष्ठाकरी...

अन्नपूर्णा माता स्तोत्रम् | અન્નપૂર્ણા માતા સ્ત...

॥ अन्नपूर्णा माता स्तोत्रम् ॥ नित्यानंदकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी। પ્રલેयाचलवंशपावनकरी काशीपुराधीश्वरी ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥1॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमान-विलसद्वक्षोजकुम्भान्तरी। કાશ્મીરાગરુવાસિતાઙ્ગરુચિરે કાશીપુરાધીશ્વર ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥2॥ योगानन्दकरी रिपुक्ष्यकरी धर्मार्थनिष्ठाकरी...

Ganga Mata Stotram illustration depicting Goddess Ganga with lotus and pot by a river in a scenic landscape

गंगा माता स्तोत्रम् | ગંગા માતા સ્તોત્રમ

॥ गंगा माता स्तोत्रम् ॥ દેવસુરેશ્વરિ भगवति गंगेत्रिभुवनतारिनि तरलतरङ्गे । शङ्करमौलिविहारिनि विमले ममतिरास्तां तव पदकमले ॥1॥ भागीरथिसुखदायिनि मतस्तवजलमहिमा निगमे ख्यातः। नाहंगे तवि महिमानांपाहि कृपामयि मामज्ञानम् ॥2॥ હરિપદપદ્યતરઙ્ગિણ ગંગેહિમિવિદુમુક્તાધવલતરંગે । દૂરકુરુ...

गंगा माता स्तोत्रम् | ગંગા માતા સ્તોત્રમ

॥ गंगा माता स्तोत्रम् ॥ દેવસુરેશ્વરિ भगवति गंगेत्रिभुवनतारिनि तरलतरङ्गे । शङ्करमौलिविहारिनि विमले ममतिरास्तां तव पदकमले ॥1॥ भागीरथिसुखदायिनि मतस्तवजलमहिमा निगमे ख्यातः। नाहंगे तवि महिमानांपाहि कृपामयि मामज्ञानम् ॥2॥ હરિપદપદ્યતરઙ્ગિણ ગંગેહિમિવિદુમુક્તાધવલતરંગે । દૂરકુરુ...

Colorful representation of Navagraha Stotram with deities and their symbols in vibrant art

નવગ્રહ स्तोत्रम | નવગ્રહ સ્તોત્રમ

॥ નવગ્રહ स्तोत्रम् ॥ ભગવાન સૂર્ય जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नप्रणतोऽस्मि दिवाकरम् ॥1॥ ॥ ભગવાન ચંદ दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्। नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम् ॥2॥ ॥ ભગવાન મંગલ धरणीगर्भसंभूतोविद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं मंगलं प्रणमाम् यहम्...

નવગ્રહ स्तोत्रम | નવગ્રહ સ્તોત્રમ

॥ નવગ્રહ स्तोत्रम् ॥ ભગવાન સૂર્ય जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नप्रणतोऽस्मि दिवाकरम् ॥1॥ ॥ ભગવાન ચંદ दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्। नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम् ॥2॥ ॥ ભગવાન મંગલ धरणीगर्भसंभूतोविद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं मंगलं प्रणमाम् यहम्...

Artistic depiction of Lord Shani with vibrant cosmic background promoting Shani Stotram

शनि स्तोत्रम् | શનિ સ્તોત્રમ

॥ શनैश्चरस्तोत्रम् ॥ વિનિયોગ ॥ श्रीगणेशाय नमः ॥ अस्य श्रीशनैश्चरस्तोत्रस्य। दशरथ ऋषिः ॥ શનૈશ્ચરો દેવતા. ત્રિસ્તુપદાઃ ॥ શनैश्चरप्रीत्यर्थ जपे विनियोगः ॥ ॥ दशरथ उवाच कोनोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः।...

शनि स्तोत्रम् | શનિ સ્તોત્રમ

॥ શनैश्चरस्तोत्रम् ॥ વિનિયોગ ॥ श्रीगणेशाय नमः ॥ अस्य श्रीशनैश्चरस्तोत्रस्य। दशरथ ऋषिः ॥ શનૈશ્ચરો દેવતા. ત્રિસ્તુપદાઃ ॥ શनैश्चरप्रीत्यर्थ जपे विनियोगः ॥ ॥ दशरथ उवाच कोनोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः।...

Divine Illustration of Shri Lakshminarasimha Stotram Representing Lord Narasimha Arising in Glory

श्री लक्ष्मीनृसिंह स्तोत्रम् | શ્રી લક્ષ્મીનરસિ...

॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥ श्रीमत्पयोनिधिनिकेतन चक्रपानेभोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥1॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त। लक्ष्मीसत्कुचसरोहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥2॥ संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य। आर्तस्य मत्सरनिदाघनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम्...

श्री लक्ष्मीनृसिंह स्तोत्रम् | શ્રી લક્ષ્મીનરસિ...

॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥ श्रीमत्पयोनिधिनिकेतन चक्रपानेभोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥1॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त। लक्ष्मीसत्कुचसरोहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥2॥ संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य। आर्तस्य मत्सरनिदाघनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम्...

Artistic depiction of Lord Krishna embodying Shri Govinda Damodara Stotram with vibrant colors

श्री गोविन्द दामोदर स्तोत्रम् | શ્રી ગોવિંદ દામ...

॥ श्री गोविन्द दामोदर स्तोत्रम् ॥ अग्रे कुरुणामथ पाण्डवानांदुःशासनहृतवस्त्रकेशा। कृष्णा तदाक्रोशदन्यनाथगोविन्द दामोदर माधवेति ॥1॥ श्रीकृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे । ત્રયસ્વ માન કેશવ લોકનાથગોવિંદ દામોદર માધવેતિ ॥2॥ વિક્રતુકામાખિલગોપકનિયામુરારિપાદર્ચિતવર્તિઃ । दध्यादिकं...

श्री गोविन्द दामोदर स्तोत्रम् | શ્રી ગોવિંદ દામ...

॥ श्री गोविन्द दामोदर स्तोत्रम् ॥ अग्रे कुरुणामथ पाण्डवानांदुःशासनहृतवस्त्रकेशा। कृष्णा तदाक्रोशदन्यनाथगोविन्द दामोदर माधवेति ॥1॥ श्रीकृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे । ત્રયસ્વ માન કેશવ લોકનાથગોવિંદ દામોદર માધવેતિ ॥2॥ વિક્રતુકામાખિલગોપકનિયામુરારિપાદર્ચિતવર્તિઃ । दध्यादिकं...

Statue of Shri Hanuman showing devotion with the Shri Hanuman Tandav Stotram engraved

श्री हनुमान ताण्डव स्तोत्रम् | શ્રી હનુમાન તાંડ...

॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥ ધ્યાન ॥ वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। રક્તાઙ્ગાશોભાધ્યં શોણાપુચ્છં કપીશ્વરમ્ ॥ ॥ स्तोत्र પાઠ भजे समीरन्दन, सुभक्तचित्तरंजन, दिनेशरूपभक्षकं, समस्तभक्त रक्षकम्। सुकण्ठकार्यसाधकं, विपक्षबाधकं, સમુદ્રપારગામિં, નમાमि सिद्धकामिनम् ॥1॥ सुशङ्कितं सुकण्ठभुक्त्वान् हि...

श्री हनुमान ताण्डव स्तोत्रम् | શ્રી હનુમાન તાંડ...

॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥ ધ્યાન ॥ वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। રક્તાઙ્ગાશોભાધ્યં શોણાપુચ્છં કપીશ્વરમ્ ॥ ॥ स्तोत्र પાઠ भजे समीरन्दन, सुभक्तचित्तरंजन, दिनेशरूपभक्षकं, समस्तभक्त रक्षकम्। सुकण्ठकार्यसाधकं, विपक्षबाधकं, સમુદ્રપારગામિં, નમાमि सिद्धकामिनम् ॥1॥ सुशङ्कितं सुकण्ठभुक्त्वान् हि...

Vibrant depiction of Lord Hanuman embodying Viravinshatikakhyam Shri Hanumat Stotram with multiple attributes

वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् | વિરાવિંશ...

॥ वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् ॥ લંગૂલમૃતવિયદમ્બુધિમમધ્યમાર્ગ मुत्प्लुत्यान्तममरेन्द्रमुदो दिनम्। આસ્ફલિતસ્વકभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥1॥ ઇનनिशाचर महाभयदुर्विष्यं ઘોરદ્ધુતવ્રતમિયાં યદશ્ચાચાર । पत्ये तदस्य बहुधापरिणामदूतं સીતાપુરસ્કૃતનું હનુમન્તમીડે ॥2॥ यः पादपजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः । પ્રાગેવ...

वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् | વિરાવિંશ...

॥ वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् ॥ લંગૂલમૃતવિયદમ્બુધિમમધ્યમાર્ગ मुत्प्लुत्यान्तममरेन्द्रमुदो दिनम्। આસ્ફલિતસ્વકभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥1॥ ઇનनिशाचर महाभयदुर्विष्यं ઘોરદ્ધુતવ્રતમિયાં યદશ્ચાચાર । पत्ये तदस्य बहुधापरिणामदूतं સીતાપુરસ્કૃતનું હનુમન્તમીડે ॥2॥ यः पादपजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः । પ્રાગેવ...

Artistic depiction of Aditya Hridyaya Stotram with Lord Surya on a chariot led by horses

आदित्य हृदय स्तोत्रम | આદિત્ય હૃદય સ્તોત્રમ

॥ आदित्य हृदय स्तोत्रम् ॥ વિનિયોગ ॐ अस्य आदित्यहृदय स्तोत्रस्य अगस्त्यऋषिः अनुष्टुपदः आदित्यहृदयभूतो। ભગવાન બ્રહ્મા દેવતા નિરસ્તાશેષવિघ्नतया બ્રહ્माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ॥ ततो युद्धपरिश्रान्त्समरे चिन्तया स्थितम्। રાવણ ચાગ્રતો દ્રષ્ટાયુદ્ધાય...

आदित्य हृदय स्तोत्रम | આદિત્ય હૃદય સ્તોત્રમ

॥ आदित्य हृदय स्तोत्रम् ॥ વિનિયોગ ॐ अस्य आदित्यहृदय स्तोत्रस्य अगस्त्यऋषिः अनुष्टुपदः आदित्यहृदयभूतो। ભગવાન બ્રહ્મા દેવતા નિરસ્તાશેષવિघ्नतया બ્રહ્माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ॥ ततो युद्धपरिश्रान्त्समरे चिन्तया स्थितम्। રાવણ ચાગ્રતો દ્રષ્ટાયુદ્ધાય...

Vibrant depiction of Lord Rama with a bow, symbolizing Rama Tandava Stotram in a colorful background

રામ ताण्डव स्तोत्रम | રામ તાંડવ સ્તોત્રમ

॥ श्रीरामताण्डवस्तोत्रम् ॥ ઇન્द्रादियो ऊचुः ॥ जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेः अपाङ्गक्रुदर्शनोपहार चूर्णकुन्तलः। प्रचण्डवेगकारणेन पिज्जलः प्रतिग्रहः સુકૃતાण्डवस्वरूपधृग्विराजते हरिः ॥1॥ अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनः तथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः। પ્રचण्डवानलं समुद्रतुल्य नाशकः नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्युवे ॥2॥ કलेवरे कषायवासहस्तकर्मुकं हरेः...

રામ ताण्डव स्तोत्रम | રામ તાંડવ સ્તોત્રમ

॥ श्रीरामताण्डवस्तोत्रम् ॥ ઇન્द्रादियो ऊचुः ॥ जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेः अपाङ्गक्रुदर्शनोपहार चूर्णकुन्तलः। प्रचण्डवेगकारणेन पिज्जलः प्रतिग्रहः સુકૃતાण्डवस्वरूपधृग्विराजते हरिः ॥1॥ अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनः तथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः। પ્રचण्डवानलं समुद्रतुल्य नाशकः नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्युवे ॥2॥ કलेवरे कषायवासहस्तकर्मुकं हरेः...