સ્તોત્રમ સંગ્રહ

Vibrant depiction of Lord Rama with ornate decorations representing Shri Rama Raksha Stotram

રામ રક્ષા स्तोत्रम | શ્રી રામ રક્ષા સ્તોત્રમ

॥ શ્રીरामरक्षास्तोत्रम् श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचंद्रो देवता। અનુષ્ટुप्दः सीता शक्तिः। શ્રીમધનુમાન કીલકમ્. श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥ અથ ધ્યાનમ ध्येदाजानुबाहुं धृतरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानन नवकमलदलस्पार्धिनेत्रं प्रसन्नम् ॥ वामाङ्कारूढ-सीता-मुखकमल-मिल्लोचन...

રામ રક્ષા स्तोत्रम | શ્રી રામ રક્ષા સ્તોત્રમ

॥ શ્રીरामरक्षास्तोत्रम् श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचंद्रो देवता। અનુષ્ટुप्दः सीता शक्तिः। શ્રીમધનુમાન કીલકમ્. श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥ અથ ધ્યાનમ ध्येदाजानुबाहुं धृतरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानन नवकमलदलस्पार्धिनेत्रं प्रसन्नम् ॥ वामाङ्कारूढ-सीता-मुखकमल-मिल्लोचन...

Vibrant illustration of a deity performing Nag Stotram while standing on a multi-headed serpent

सर्प स्तोत्रम | નાગ સ્તોત્રમ

॥ नाग स्तोत्रम् ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखश्चये। नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा...

सर्प स्तोत्रम | નાગ સ્તોત્રમ

॥ नाग स्तोत्रम् ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखश्चये। नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा...

Vishnu resting on clouds with serpents, symbolizing the Shri Vishnu Dashavatara Stotram theme.

श्री विष्णु दशावतार स्तोत्रम् | શ્રી વિષ્ણુ દશા...

॥ श्री विष्णु दशावतार स्तोत्रम् ॥ પ્રલયપયોધિજલે ધૃવાસિ વેદમ્ । વિહિતવિત્રચરિત્રમખેદમ્ ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥1॥ क्षितिरतिविपुलतारे तव तिष्ठति पृष्ठे। धरणિધરકિણચક્રગરિસ્થિત ॥ કેશવ ધૃતકચ્છપરૂપ જય જગદીશ હરે ॥2॥...

श्री विष्णु दशावतार स्तोत्रम् | શ્રી વિષ્ણુ દશા...

॥ श्री विष्णु दशावतार स्तोत्रम् ॥ પ્રલયપયોધિજલે ધૃવાસિ વેદમ્ । વિહિતવિત્રચરિત્રમખેદમ્ ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥1॥ क्षितिरतिविपुलतारे तव तिष्ठति पृष्ठे। धरणિધરકિણચક્રગરિસ્થિત ॥ કેશવ ધૃતકચ્છપરૂપ જય જગદીશ હરે ॥2॥...

Vibrant depiction of Lord Vishnu representing Parameshwara Stuti Stotram with traditional symbols

ઈશ્વર स्तुति स्तोत्रम् | પરમેશ્વર સ્તુતિ સ્તોત્રમ

॥ ઈશ્વર સ્તુતિ स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्य मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदरमान मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥1॥ न सृष्टेस्ते हानिर्यदि हि...

ઈશ્વર स्तुति स्तोत्रम् | પરમેશ્વર સ્તુતિ સ્તોત્રમ

॥ ઈશ્વર સ્તુતિ स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्य मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदरमान मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥1॥ न सृष्टेस्ते हानिर्यदि हि...

Divine depiction of Lord Vishnu reclining, symbolizing the essence of Shri Hari Stotram

श्री हरि स्तोत्रम् | શ્રી હરિ સ્તોત્રમ

॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चंद्रभालं महादैत्यकालं नभोनीलकायं दुर्वारमायंसुपद्मासहायम् भजेऽहं भजेऽहं ॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2॥ रमकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारं ચિदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3॥ જરાજન્મહીન...

श्री हरि स्तोत्रम् | શ્રી હરિ સ્તોત્રમ

॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चंद्रभालं महादैत्यकालं नभोनीलकायं दुर्वारमायंसुपद्मासहायम् भजेऽहं भजेऽहं ॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2॥ रमकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारं ચિदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3॥ જરાજન્મહીન...

Large statue of Lord Shiva with intricate details, representing Shiva Manasa Puja Stotram themes

शिव मानस पूजा स्तोत्रम् | શિવ મનસા પૂજા સ્તોત્રમ

॥ शिव मानस पूजा स्तोत्रम् रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्रचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृतकल्पितं गृह्यताम् ॥1॥ સૌવર્ણે નવरत्नखण्डद्राचिते पात्रे घृतं...

शिव मानस पूजा स्तोत्रम् | શિવ મનસા પૂજા સ્તોત્રમ

॥ शिव मानस पूजा स्तोत्रम् रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्रचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृतकल्पितं गृह्यताम् ॥1॥ સૌવર્ણે નવरत्नखण्डद्राचिते पात्रे घृतं...

Majestic statue of Lord Shiva adorned with a serpent, symbolizing Shiva Raksha Stotram beliefs

शिव रक्षा स्तोत्रम् | શિવ રક્ષા સ્તોત્રમ

॥ श्रीशिवरक्षास्तोत्रम् ॥ વિનિયોગ ॥ श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ શ્રી સદાશિવો દેવતા ॥ અનુષ્ટુપદઃ ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ ॥ स्तोत्र પાઠ चरितं देवदेवस्य महादेवस्य...

शिव रक्षा स्तोत्रम् | શિવ રક્ષા સ્તોત્રમ

॥ श्रीशिवरक्षास्तोत्रम् ॥ વિનિયોગ ॥ श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ શ્રી સદાશિવો દેવતા ॥ અનુષ્ટુપદઃ ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ ॥ स्तोत्र પાઠ चरितं देवदेवस्य महादेवस्य...

Statue of Lord Shiva in a serene pose, representing the Shiva Mrityunjaya Stotram with a tiger beneath

शिव मृत्युंजय स्तोत्रम् | શિવ મૃત્યુંજય સ્તોત્રમ

॥ शिव मृत्युंजय स्तोत्रम् रत्नसानुशरासन रजताद्रिशृङ्गेनिकेतन शिञ्जिनपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशलैरभिवन्दितं चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥1॥ पञ्चपादपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥2॥ मत्तवारणमुख्यचर्मकृत...

शिव मृत्युंजय स्तोत्रम् | શિવ મૃત્યુંજય સ્તોત્રમ

॥ शिव मृत्युंजय स्तोत्रम् रत्नसानुशरासन रजताद्रिशृङ्गेनिकेतन शिञ्जिनपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशलैरभिवन्दितं चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥1॥ पञ्चपादपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥2॥ मत्तवारणमुख्यचर्मकृत...

Aerial view of the majestic Shiva Dwadashajyotirlinga Stotram statue by the sea

शिव द्वादज्योतिर्लिङ्ग स्तोत्रम् | શિવ દ્વાદશજ્...

॥ शिव द्वादज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिर्म्येज्योतिर्मयं चन्द्रकलावत्सम्। ભક્તિપ્રદાનાય कृपावतीर्णतंं सोमनाथं शरण प्रपद्ये ॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। તુર્જુનં મલ્લિક પૂર્વમેકંનમામિ संसारमुद्रसेतुम् ॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्...

शिव द्वादज्योतिर्लिङ्ग स्तोत्रम् | શિવ દ્વાદશજ્...

॥ शिव द्वादज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिर्म्येज्योतिर्मयं चन्द्रकलावत्सम्। ભક્તિપ્રદાનાય कृपावतीर्णतंं सोमनाथं शरण प्रपद्ये ॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। તુર્જુનં મલ્લિક પૂર્વમેકંનમામિ संसारमुद्रसेतुम् ॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्...

Idol of Lord Shiva symbolizing the Shiva Panchakshara Stotram in a serene riverside setting

शिव पञ्चाक्षर स्तोत्रम् | શિવ પંચાક્ષર સ્તોત્રમ્

॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय ॥1॥ मन्दाकिनीसलिलचन्दनचर्चितयनन्दीश्वरप्रमथनाथमहेश्वराय। મન્दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय ॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्य दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजैतस्मै शिकाराय नमः...

शिव पञ्चाक्षर स्तोत्रम् | શિવ પંચાક્ષર સ્તોત્રમ્

॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय ॥1॥ मन्दाकिनीसलिलचन्दनचर्चितयनन्दीश्वरप्रमथनाथमहेश्वराय। મન્दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय ॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्य दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजैतस्मै शिकाराय नमः...

Artistic depiction of Lord Shiva with his consort, symbolizing the essence of Shiva Tandav Stotram

शिव ताण्डव स्तोत्रम् | શિવ તાંડવ સ્તોત્રમ

॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकम्। डमड्डमड्डमड्मन्निनादवडमर्व्यं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग...

शिव ताण्डव स्तोत्रम् | શિવ તાંડવ સ્તોત્રમ

॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकम्। डमड्डमड्डमड्मन्निनादवडमर्व्यं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग...

Majestic statue of Lord Shiva in meditation, symbolizing the Shiva Ramashtakam Stotram

शिव रामाष्टकम | શિવ રામાષ્ટકમ્ સ્તોત્રમ્

॥ श्री शिवरामाष्टकस्तोत्रम् शिवहरे शिवराम साखे प्रभो, त्रिविधताप-निवारण हे विभो। अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥१॥ કમલ લોચન રામ દયાનિધે, હર ગુરો ગજ રક્ષક ગોપતે।...

शिव रामाष्टकम | શિવ રામાષ્ટકમ્ સ્તોત્રમ્

॥ श्री शिवरामाष्टकस्तोत्रम् शिवहरे शिवराम साखे प्रभो, त्रिविधताप-निवारण हे विभो। अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥१॥ કમલ લોચન રામ દયાનિધે, હર ગુરો ગજ રક્ષક ગોપતે।...

Vibrant image of Lord Ganesha with Shri Ganapati Atharvashirsha Stotram representing wisdom and prosperity

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | શ્રી ગણપતિ અ...

॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमाक्षभिर्यजत्राः। સ્થૈરંગૈસ્તુષ્ટુવાꣳ સસ્તનુભિઃવ્યશેમ દેવહિતં યદાયુઃ ॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूजा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ...

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | શ્રી ગણપતિ અ...

॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमाक्षभिर्यजत्राः। સ્થૈરંગૈસ્તુષ્ટુવાꣳ સસ્તનુભિઃવ્યશેમ દેવહિતં યદાયુઃ ॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूजा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ...

Decorative idol of Lord Ganesha adorned with flowers, symbolizing Shri Ganapati Stotram devotion

श्री गणपति स्तोत्रम् | શ્રી ગણપતિ સ્તોત્રમ્

॥ श्री गणपति स्तोत्रम् ॥ જેतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता श्रुष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम् । પાર્વત્યા મહિષાસુરપ્રમથનેસિદ્ધાધિપૈઃ સિદ્ધયે ध्यातः पञ्चश्रेण विश्वजितेपायात्स नागानः ॥1॥ विघ्नध्वान्तनिवारैकतरनि-अर्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः...

श्री गणपति स्तोत्रम् | શ્રી ગણપતિ સ્તોત્રમ્

॥ श्री गणपति स्तोत्रम् ॥ જેतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता श्रुष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम् । પાર્વત્યા મહિષાસુરપ્રમથનેસિદ્ધાધિપૈઃ સિદ્ધયે ध्यातः पञ्चश्रेण विश्वजितेपायात्स नागानः ॥1॥ विघ्नध्वान्तनिवारैकतरनि-अर्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः...

Vibrant image of Lord Ganesha with artistic design representing Shri Sankat Nashan Ganesh Stotram

श्री सङ्कटनाशन गणेश स्तोत्रम् | શ્રી સંકટ નાશન ...

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ નારદ ઉવાચ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमायः कामार्थसिद्धये ॥1॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥2॥ लम्बोदरं पञ्चमं च...

श्री सङ्कटनाशन गणेश स्तोत्रम् | શ્રી સંકટ નાશન ...

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ નારદ ઉવાચ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमायः कामार्थसिद्धये ॥1॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥2॥ लम्बोदरं पञ्चमं च...

Colorful depiction of Ganesha with Rin mukti Ganesha Stotram for spiritual blessings and prosperity

ऋणमुक्ति गणेश स्तोत्रम् | રિન મુક્તિ ગણેશ સ્તોત્રમ

॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ વિનિયોગ ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य ધન્યચાર્ય ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप्दः ऋणविमोचनमहागणपति प्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र પાઠ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमा ऋणमिमुक्तये...

ऋणमुक्ति गणेश स्तोत्रम् | રિન મુક્તિ ગણેશ સ્તોત્રમ

॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ વિનિયોગ ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य ધન્યચાર્ય ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप्दः ऋणविमोचनमहागणपति प्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र પાઠ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमा ऋणमिमुक्तये...

Colorful depiction of Lord Ganesha, symbolizing prosperity and wisdom, with Rinharta Ganesh Stotram theme

ઋણ हर्ता गणेश स्तोत्रम | રિનહર્તા ગણેશ સ્તોત્રમ

॥ ઋણ हर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्दशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नागकन्यका ॥ ॥ पार्वतवाच देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद सम्प्रतम् ॥ ॥ शिव उवाच सम्यक् पृष्टं...

ઋણ हर्ता गणेश स्तोत्रम | રિનહર્તા ગણેશ સ્તોત્રમ

॥ ઋણ हर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्दशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नागकन्यका ॥ ॥ पार्वतवाच देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद सम्प्रतम् ॥ ॥ शिव उवाच सम्यक् पृष्टं...

Rin Mochan Mangal Stotram image depicting a deity riding a ram against a backdrop of Mars

ઋણમોચન મંગળ स्तोत्रम | રિં મોચન મંગલ સ્તોત્રમ

॥ ઋણમોચન मङ्गल स्तोत्र मंगलो भूमिपुत्रश्चऋण हर्ता धनप्रदः । स्थैसानो महाकायः सर्वकामविरोधकः ॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धर्मातजः कुजो भौमोभूतिदो भूमिनन्दनः ॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताहर्ता चसर्र्वकामफलप्रदः ॥3॥ एतानि कुजनमानित्यं यः...

ઋણમોચન મંગળ स्तोत्रम | રિં મોચન મંગલ સ્તોત્રમ

॥ ઋણમોચન मङ्गल स्तोत्र मंगलो भूमिपुत्रश्चऋण हर्ता धनप्रदः । स्थैसानो महाकायः सर्वकामविरोधकः ॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धर्मातजः कुजो भौमोभूतिदो भूमिनन्दनः ॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताहर्ता चसर्र्वकामफलप्रदः ॥3॥ एतानि कुजनमानित्यं यः...

Saraswati Dwadash Naam Stotram depiction with Goddess Saraswati on a lotus surrounded by nature

सरस्वती द्वादश नाम स्तोत्रम् | સરસ્વતી દ્વાદશ ન...

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकारीं मम ॥1॥ प्रथम भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी ॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी ॥3॥ नवमं बुद्धिदात्री च...

सरस्वती द्वादश नाम स्तोत्रम् | સરસ્વતી દ્વાદશ ન...

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकारीं मम ॥1॥ प्रथम भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी ॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी ॥3॥ नवमं बुद्धिदात्री च...

Goddess Saraswati with a veena surrounded by a sunset backdrop representing Yajnavalkya Saraswati Stotram

याज्ञवल्क्य सरस्वती स्तोत्रम् | યાજ્ઞવલ્ક્ય સરસ...

॥ श्री सरस्वती स्तोत्रम् | વાણી સ્તવનં ॥ ॥ याज्ञवल्क्य उवाच कृपां कुरु जगन्मातर्मामेवंहततेजसम्। ગુરુશાપતસ્મૃતિभ्रष्टं विद्याहीनंच दुःखितम् ॥1॥ ज्ञानं देहिस्मृतं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम् ॥2॥ ग्रन्थ निर्माणशक्तिं...

याज्ञवल्क्य सरस्वती स्तोत्रम् | યાજ્ઞવલ્ક્ય સરસ...

॥ श्री सरस्वती स्तोत्रम् | વાણી સ્તવનં ॥ ॥ याज्ञवल्क्य उवाच कृपां कुरु जगन्मातर्मामेवंहततेजसम्। ગુરુશાપતસ્મૃતિभ्रष्टं विद्याहीनंच दुःखितम् ॥1॥ ज्ञानं देहिस्मृतं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम् ॥2॥ ग्रन्थ निर्माणशक्तिं...

Goddess Saraswati Playing Veena Against a Bright Yellow Background with Sunflowers, Agastya Saraswati Stotram Theme

अगस्त्य सरस्वती स्तोत्रम् | અગસ્ત્ય સરસ્વતી સ્ત...

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रवृता या वीणवरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सामां पातु सरस्वती भगवती निशेषजाद्यापहा ॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिभैरक्षमलान्दधाना યોગ્યેન पद्मं सितमपि चशुं...

अगस्त्य सरस्वती स्तोत्रम् | અગસ્ત્ય સરસ્વતી સ્ત...

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रवृता या वीणवरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सामां पातु सरस्वती भगवती निशेषजाद्यापहा ॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिभैरक्षमलान्दधाना યોગ્યેન पद्मं सितमपि चशुं...

Goddess Saraswati Playing Veena on a Lotus Flower Illustrating Saraswati Stotram Themes

सरस्वती स्तोत्रम् | સરસ્વતી સ્તોત્રમ

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रवृता या वीणवरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सामां पातु सरस्वती भगवतीनिःशेषजाद्यापहा ॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमायीमलां दधाना યોગ્યેન पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभासमानाऽसमाना...

सरस्वती स्तोत्रम् | સરસ્વતી સ્તોત્રમ

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रवृता या वीणवरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सामां पातु सरस्वती भगवतीनिःशेषजाद्यापहा ॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमायीमलां दधाना યોગ્યેન पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभासमानाऽसमाना...

Sidhha Lakshmi Stotram depiction of Goddess Lakshmi on a vibrant lotus flower

सिद्धि लक्ष्मी स्तोत्रम् | સિદ્ધા લક્ષ્મી સ્તોત્રમ

॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ વિનિયોગઃ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ कर्न्यासः ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः। ॐ...

सिद्धि लक्ष्मी स्तोत्रम् | સિદ્ધા લક્ષ્મી સ્તોત્રમ

॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ વિનિયોગઃ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ कर्न्यासः ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः। ॐ...

Goddess Lakshmi depicted with multiple arms, symbols, and flowers, representing Dhanadalakshmi Stotram

धनदालक्ष्मी स्तोत्रम् | ધનાદલક્ષ્મી સ્તોત્રમ

॥ धनदालक्ष्मी स्तोत्रम् ॥ धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपा पार्वती प्राह शङ्करं करुणाकरम् ॥૧॥ ॥ દેવ્યુવાચ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। દરિદ્ર દલ્નોપાયમંજસૈવ ધનપ્રદમ્ ॥૨॥ ॥ शिव...

धनदालक्ष्मी स्तोत्रम् | ધનાદલક્ષ્મી સ્તોત્રમ

॥ धनदालक्ष्मी स्तोत्रम् ॥ धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपा पार्वती प्राह शङ्करं करुणाकरम् ॥૧॥ ॥ દેવ્યુવાચ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। દરિદ્ર દલ્નોપાયમંજસૈવ ધનપ્રદમ્ ॥૨॥ ॥ शिव...