Large statue of Lord Shiva with intricate details, representing Shiva Manasa Puja Stotram themes

शिव मानस पूजा स्तोत्रम् | શિવ મનસા પૂજા સ્તોત્રમ

॥ शिव मानस पूजा स्तोत्रम्

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्।
जातीचम्पकबिल्वपत्रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृतकल्पितं गृह्यताम् ॥1॥

સૌવર્ણે નવरत्नखण्डद्राचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोधियुतं रम्भाफलं पानकम्।
શાકાનામયુતં જળં રસં કર્પૂરખંડોજ્જ્વલં
ताम्बूलं मनसा माया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥

छत्रं चामर्योर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदंगकाहलकला गीतं च नृत्यांग तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं माया
सांकल्पेन लाभं तव विभों पूजां गृहाण प्रभो॥3॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
પૂજા તે વિષયોપભોગ રચના નિદ્રા સમાધિસ્થિઃ ।
शिक्षणः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो त्वराधनम् ॥4॥

करचरणकृतं वाक्कायजं कर्मजं वा।
श्रवणनयनजन वा मानसं उपयोगाधम्।
विदितमविदितं वा सर्वमेत्सक्षमस्व।
જય જયકૃણાબ્ધે શ્રીमहादेवशम्भो॥5॥

॥ इति श्रीमच्छराचार्यविरचिता शिवमानसपूजा समाप्ता ॥
બ્લોગ પર પાછા