॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मेरनित्यमायः कामार्थसिद्धये ॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥2॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टकम् ॥3॥
नवमं भालचंद्रं च दशमं तु विनायकम।
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥
द्शैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वासिद्धिकरण प्रभो ॥5॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥6॥
जपेद्गणपतिस्तोत्रं षड्भिरामासैः फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥7॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।
तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः॥8॥