Vibrant image of Lord Ganesha with artistic design representing Shri Sankat Nashan Ganesh Stotram

श्री सङ्कटनाशन गणेश स्तोत्रम् | શ્રી સંકટ નાશન ગણેશ સ્તોત્રમ

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥

નારદ ઉવાચ

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तावासं स्मेरनित्यमायः कामार्थसिद्धये ॥1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥2॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टकम् ॥3॥

नवमं भालचंद्रं च दशमं तु विनायकम।

एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥

द्शैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वासिद्धिकरण प्रभो ॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥6॥

जपेद्गणपतिस्तोत्रं षड्भिरामासैः फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।

तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः॥8॥

॥ इति श्रीनारदपुराणे सङ्कटनाशनगणेशस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા