॥ श्री हरि स्तोत्रम् ॥
जगज्जालपालं चलत्कण्ठमालंशरच्चंद्रभालं महादैत्यकालं
नभोनीलकायं दुर्वारमायंसुपद्मासहायम् भजेऽहं भजेऽहं ॥1॥
सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं
गदाचक्रस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2॥
रमकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारं
ચિदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3॥
જરાજન્મહીન પરાનન્દપીનંસાધાનલીનન સદૈવાનવીન
जगज्जन्महेतुं सुरानीककेतुंत्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥4॥
कृतम्नायगानन खगाधीशयनानविमुक्तेर्निदां हरारतिमानं
સ્વभक्तानुकूलं जगद्व्रक्षमूलंनिरस्ताशूलं भजेऽहं भजेऽहं ॥5॥
समस्तामरेशं द्विरेफाभकेशंजगद्विम्बलेशन ह्रुदाकाशदेशं
सदा दिव्यदेहं विमुक्ताखिलेहंसुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥6॥
सुरलिबलिष्ठ त्रिलोकविष्ठांगुरुणां गरिष्ठं स्वरूपैकनिष्ठिं
सदा युद्धधीरं महावीरंमहाम्भोधिरं भजेऽहं भजेऽहं ॥7॥
रामवामभागं तलानग्रनागंकृताधीनयागं गतारागरागं
मुनीन्द्रैः सुगीतं सुरैः संपरीतंगुणौधैरतीतं भजेऽहं भजेऽहं ॥8॥
॥ ફળશ્રુતિ
इदं यस्तु नित्यं समधाय चित्तंठेदष्टकं कंठहारम् मुरारेः
स विष्णोर्विशोकं ध्रुवं याति लोकराजन्मशोकं पुनर्विन्दते नो ॥9॥