॥ श्रीसरस्वतीद्वादशनामस्तोत्रम्
सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्।
हंसवाहसमायुक्तांविद्यादानकारीं मम ॥1॥
प्रथम भारती नामद्वितीयं च सरस्वती।
तृतीयं शारदा देवीचतुर्थं हंसवाहिनी ॥2॥
पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा।
कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी ॥3॥
नवमं बुद्धिदात्री च दशमं वरदायिनी।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥4॥
ब्राह्मी द्वादशमानि त्रिसन्ध्यं यः पठेन्नरः।
सर्वसिद्धिकरी तस्य प्रसन्ना ईश्वरी।
સામે વસ્તુ જીહ્વાગ્રે બ્રહ્મરૂપા सरस्वती ॥5॥
॥ इति सरस्वतीद्वादशनामस्तोत्रं सर्वम् ॥