Saraswati Dwadash Naam Stotram depiction with Goddess Saraswati on a lotus surrounded by nature

सरस्वती द्वादश नाम स्तोत्रम् | સરસ્વતી દ્વાદશ નામ સ્તોત્રમ્

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम्

सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्।
हंसवाहसमायुक्तांविद्यादानकारीं मम ॥1॥

प्रथम भारती नामद्वितीयं च सरस्वती।
तृतीयं शारदा देवीचतुर्थं हंसवाहिनी ॥2॥

पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा।
कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी ॥3॥

नवमं बुद्धिदात्री च दशमं वरदायिनी।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥4॥

ब्राह्मी द्वादशमानि त्रिसन्ध्यं यः पठेन्नरः।
सर्वसिद्धिकरी तस्य प्रसन्ना ईश्वरी।
સામે વસ્તુ જીહ્વાગ્રે બ્રહ્મરૂપા सरस्वती ॥5॥

॥ इति सरस्वतीद्वादशनामस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા