Vibrant image of Lord Ganesha with Shri Ganapati Atharvashirsha Stotram representing wisdom and prosperity

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | શ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ્

॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥

ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमाक्षभिर्यजत्राः।
સ્થૈરંગૈસ્તુષ્ટુવાꣳ સસ્તનુભિઃવ્યશેમ દેવહિતં યદાયુઃ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूजा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः! शांतिः!! शांतिः!!!

हरिः ॐ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्ता।त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्तासि।त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम् ॥1॥

ઋતં વચ્ચમિ. સત્યં વચમિ ॥2॥

अवत्वं माम्। अव वक्तारम्. अव श्रोतारम्.
अव दातारम्. અવતારમ્. अवानूचानमव शिष्यम्।
અવ બાદતા. અવ પુરસ્તાત્. અવત્તરત્તાત્.
अव दक्षिणात्तात्. અવ ચોર્ધ્વત્તા.
અવધરાત્તાત્. સર્વતો માં જોવાં સમન્તાત્ ॥3॥

त्वं वाङ्मयस्त्वं चिन्मयः।
त्वमानन्दमयस्त्वं ब्रह्ममयः।
त्वं सच्चिदानन्दाद्वितियोऽसि ।
त्वं प्रत्यक्षं બ્રહ્માસિ।
ત્વં જ્ઞાનમયો વિજ્ઞાનમયોऽસિ ॥4॥

सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभः।
ત્વં ચત્વારિ વાક્પદાનિ ॥5॥

त्वं गुणत्रयातीतः। त्वं अवस्थात्रयातीतः।
त्वं देहत्रयातीतः। त्वं कालत्रयातीतः।
त्वं मूलाधारस्थितोऽसि नित्यम्।
त्वं शक्तित्रयात्मकः। ત્વાં યોગિનો ધ્યાયન્તિ નિત્યમ્।
त्वं ब्रह्मत्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्तं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥6॥

गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम्। अनुस्वारः परतरः।
अर्धेन्दुलसितम्। तारेण ऋद्धम्. એતત્તવ મનુસ્વરૂપમ્ ।
गकारः पूर्वरूपम् । અकारो मध्यरूपम् અનુસ્વારશ્ચાંત્યરૂપમ્
बिन्दुरुत्तररूपम् नादः सन्धानम्। संहिता संधिः।
શૈષા ગણેશવિદ્યા. गणक ऋषिः निचृद्गायत्री हैंदः ।
શ્રીમહાગણપતિર્દેવતા. ॐ गं गणपतये नमः ॥7॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दन्तिः प्रचोदयात् ॥8॥

एकदन्तं चतुर्हस्तं पाशम अंकुशधारिणम्।
रदं चवरदं हस्तैर्बिभ्राणा मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवासम्।
રક્તગન્ધાનુલિપ્તાઙ્ગં રક્તપુષ્પૈઃ સુપૂજિતમ્ ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
અવિર્ભૂતં च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥9॥

नमो व्रतपतये नमो गणपतये नमः
પ્રમથપતયે નમસ્તેऽસ્તુ ઊંચોદરાય એકદન્તાય
विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥૧૦॥

एतदथर्वशीर्षं योऽधीते । ब्रह्मभूयाय कल्पते।
स सर्वविघ्नै बाध्यकारीते । स सर्वतः सुखमेधते।
स पञ्चमहापात् प्रमुच्यते।
सायमधीयानो दिनकृतं पापं नाशयति।
પ્રतरधीयानो रात्रिकृतं पापं नाशयति।
सायं प्रातः प्रयुज्जानः पापोऽपापो भवति।
धर्मार्थकाममोक्षं च विन्दति।
इदमथर्वशीर्षमशिष्याय न देयम्।
यो જો મોહાદ્ दास्यति। स पापियान् भवति।
सहस्रावर्तनाद्यं यं काममधीते। तं तमनेन साधयेत् ॥11॥

अनेन गणपतिमभिषिञ्चति। स वाग्मी भवति।
चतुर्थ्यामनश्नन् जपति। विद्यावान् भवति।
ઇથર્વાણવાક્યમ્ બ્રહ્મદ્યાચરં વિજ્ઞાન બિभेતિ કદાચનેતિ ॥12॥

यो दूर्वाश्र्वाश्रैर्यजति वैवणोपमो भवति।
આ લજૈર્યજતિ. सशोवान् भवति। स मेधावान् भवति।
यो मोदकसहस्रेण यजति स वाज्ञच्छितफलमवाप्नोति।
યઃ સાજ્ય સમિદ્ધ્યજતિ. स सर्वं लभते स सर्वं लभते ॥13॥

अष्टौ ब्राह्मणान् सम्यग्
ગ્રહયિત્વા સૂર્યવર્ચુ भवति।
સૂર્યગ્રહે મહાનद्यां प्रतिमासन्निधौ
વા જપ્ત્વા सिद्धमन्त्रो भवति।
महाविघ्नत् प्रमुच्यते। महादोषात् प्रमुच्यते।
મહાપાપત પ્રमुच्यते। महाप्रत्यवायत् प्रमुच्यते।
સ સર્વવિદ્ભવતિ સ સર્વવિદ્ભવતિ ।
ય એન્ડ વેદ. ઇત્યુપનિશત્ ॥14॥

ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमाक्षभिर्यजत्राः।
સ્થૈરંગૈસ્તુષ્ટુવાꣳ સસ્તનુભિઃવ્યશેમ દેવહિતં યદાયુઃ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूजा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः! शांतिः!! शांतिः!!!

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥
બ્લોગ પર પાછા