Goddess Saraswati Playing Veena on a Lotus Flower Illustrating Saraswati Stotram Themes

सरस्वती स्तोत्रम् | સરસ્વતી સ્તોત્રમ

॥ श्री सरस्वती स्तोत्रम् ॥

या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रवृता
या वीणवरदण्डमण्डितकराया श्वेतपद्मासना।
या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता
सामां पातु सरस्वती भगवतीनिःशेषजाद्यापहा ॥1॥

दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमायीमलां दधाना
યોગ્યેન पद्मं सितमपिच शुकं पुस्तकं चापरेण।
भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभासमानाऽसमाना
सा मे वाग्देवतेयं निवसतुवदने सर्वदा सुप्रसन्ना ॥2॥

आशासु राशी भवदंगवल्लि भासैवदासीकृत-दुग्धसिंधुम्।
मन्दस्मितैर्निन्दित-शारदेन्दुंवन्देऽरविन्दासन-सुन्दरि त्वम् ॥३॥

शारदा शारदाम्बोजवदना वदनाम्बुजे।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥4॥

सरस्वतीं च तं नौमि वाधिष्ठात्रि-देवताम्।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥5॥

पातु नो निकषग्रावा मतिहेम्नः सरस्वती।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥6॥

શુદ્ધાં બ્રહ્મવિચારસારપરમા-માદ્યં જગદ્વ્યાપિનં
वीणापुस्तकधारिणीमभयदं जदाकारापहाम्।
સ્પાટિકમાલિકાં વિધાતીં પદ્માસને સંસ્થિતિઓ
वन्दे तां ईश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥7॥

वीणाधरे विपुलमंगलदानशीले
ભક્તિનાશિનિ વિરિંચિહરીશ્વન્દ્યે ।
કીર્તિप्रदेऽखिलमनोरथदे महाहे
विद्याप्रदायनि सरस्वति नमि नित्यम् ॥8॥

श्वेताब्जपूर्ण-विमलासन-स्थिते हे
श्वेताम्बरवृतमनोहरमंजुगात्रे।
ઉદ્યાન્મનોજ્ઞ-સિતપંકજમંજુલાસ્યે
विद्याप्रदायनि सरस्वति नमि नित्यम् ॥૯॥

मातस्त्वदीय-पदपंकज-भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय।
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्नि-वायु-गगनाम्बु-वि निर्माणेन ॥10॥

मोहान्धकार-भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे।
स्वीयाखिलावयव-निर्मलसुप्रभाभिः
शीघ्रं નાશય મનોગતમંધકારમ્ ॥૧૧॥

બ્રહ્मा जगत् सृजति पालयतिन्दिरेशः
शुम्भुर्विनाशयति देवि तव प्रभावैः ।
ન સ્યાત્કૃપા જો તવ પ્રગટ પ્રભાવવે
न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥12॥

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः।
एताभिः पाहि तनुभिर्ष्टभिर्मां सरस्वती ॥13॥

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः ।
વેદ-વેદાંત-વેદાંગ-વિદ્યાસ્થાનેભ્ય એવ ચ ॥14॥

सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तु ते ॥15॥

यदक्षर-पदभ्रष्टं मात्राहीन च यद्भवेत्।
तत्सर्वं क्षम्यतां देवि प्रसीद ईश्वरि ॥16॥

॥ इति श्रीसरस्वती स्तोत्रम् संपूर्णं ॥
બ્લોગ પર પાછા