Statue of Lord Shiva in a serene pose, representing the Shiva Mrityunjaya Stotram with a tiger beneath

शिव मृत्युंजय स्तोत्रम् | શિવ મૃત્યુંજય સ્તોત્રમ

॥ शिव मृत्युंजय स्तोत्रम्

रत्नसानुशरासन रजताद्रिशृङ्गेनिकेतन
शिञ्जिनपन्नगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशलैरभिवन्दितं
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥1॥

पञ्चपादपुष्पगन्धिपदाम्बुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम्।
भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥2॥

मत्तवारणमुख्यचर्मकृत उत्तरीयमनोहरं
पजाङ्कसनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्।
દેવસિદ્ધતરંગિણી કરસિક્તશીતજટાધરં
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥3॥

कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहन
નારદાદિमुनीश्वरस्तुतवैभवं भुवनेश्वरम्।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥4॥

यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं
શૈલરાજસુતાપરિષ્કૃતचारुवामक्लेवरम्।
क्ष्वेडनीलगलं परश्वधधारिमान मृगधारिनान
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥5॥

भेषजं भवरोगिनामखिलापदामपहारिना
दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्तिमुक्तिफ्लप्रदं निखिलाघसङ्घनिबरहण
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥6॥

भक्तवत्सलमर्चतां निधिमक्ष्यं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनूपमम्।
भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं
चन्द्रशेखरमाश्रे मम किं करिष्यति वै यमः ॥7॥

विश्वसृष्टिविदायिनं पुनरेव पालनतत्परं
संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम्।
ક્રીડયન્તમહર્નિષન ગણિતયુથસમાવ્રતં
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥8॥

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥9॥

कालकण्ठं कलामूर्तिं कालाग्निं कालनाशनम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥10॥

નીलकण्ठं विरुपाक्षं निर्मलं निरूपद्रवम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥11॥

वामदेवं महादेवं लोकनाथं जगद्गुरुम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥12॥

देवदेवं जगन्नाथं देवेशमृषभध्वजम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥13॥

अनन्तमव्ययं शान्तमक्षमलाधरं हरम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥14॥

आनंदं परमं नित्यं कैवल्यपद कारणम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥15॥

સ્વર્ગાપ વર્ગદારં સૃષ્ટિસ્થ્યન્તકારિણમ્ ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥16॥

॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सबैम्। ॥
બ્લોગ પર પાછા