Goddess Saraswati Playing Veena Against a Bright Yellow Background with Sunflowers, Agastya Saraswati Stotram Theme

अगस्त्य सरस्वती स्तोत्रम् | અગસ્ત્ય સરસ્વતી સ્તોત્રમ્

॥ श्री सरस्वती स्तोत्रम् ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रवृता
या वीणवरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सामां पातु सरस्वती भगवती निशेषजाद्यापहा ॥1॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिभैरक्षमलान्दधाना
યોગ્યેન पद्मं सितमपि चशुं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥2॥

सुरसुरसेवितपादपङ्कजा
કરે વિરાજત્કમનિપુસ્તકા.
विरिञ्चिपत्नी कमलासनस्थिता
સરસ્વતી નૃત્ય વાંચિ મે સદા ॥3॥

સરસ્વતી સરસિજકેસર પ્રભાવ
તપસ્વિની સિટકમલસનપ્રિયા.
ઘનસ્તની કમલવિલોલલોચના
મનસ્વિની ભવતુ પરप्रसादिनी ॥4॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिनि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥5॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥6॥

नित्यानन्दे निराधारे निष्कललायै नमो नमः ।
विद्याधरे विशालाक्षी शुद्धज्ञाने नमो नमः ॥7॥

શુદ્ધस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥8॥

मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपाय मूलशक्त्यै नमो नमः ॥9॥

મનો મણिमहायोगे वागीश्वरि नमो नमः।
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥૧૦॥

वेदायै वेदरूपायै वेदान्ताय नमो नमः ।
गुणदोषविवर्जिन्यै गुणदिप्त्यै नमो नमः ॥11॥

सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः।
थेटै कुमार्यै च सर्वज्ञे नमो नमः ॥12॥

योगानर्य उमादेव्यै योगानन्दे नमो नमः।
દિવ્યજ્ઞાન ત્રિનેત્રાયૈ દિવ્યમૂર્ત્યૈ નમો નમઃ ॥૧૩॥

अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥14॥

અનુરૂપે મહારૂપે વિશ્વરૂપે નમો નમઃ ।
અણિમાષ્ટસિદ્ધ્યાય આનંદાયૈ નમો નમઃ ॥૧૫॥

ज्ञानविज्ञानरूपाय ज्ञानमूर्ते नमो नमः ।
નાનાશાસ્ત્રસ્વરૂપાયૈ નાનારૂપે નમો નમઃ ॥૧૬॥

पद्मदा पद्मवंशा च पद्मरूपे नमो नमः।
परमेष्ठ्यै परमूर्त्यै नमस्ते पापनाशिनि ॥૧૭॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
બ્રહ્મવિષ્ણુशिवाय च ब्रह्मनार्यै नमो नमः॥18॥

कमलाकरपुष्पा च कामरूपे नमो नमः।
કપાલિ કર્મદીપ્તાય કર્મદાયૈ नमो नमः ॥19॥

सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते।
ચોરવ્યાઘ્રભયં નાસ્તિ પઠતાં શૃણ્વતામપિ ॥20॥

इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम्।
सर्वसिद्धिकृतं नऽणां सर्वपापप्रणाशणम् ॥21॥

॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા