Sidhha Lakshmi Stotram depiction of Goddess Lakshmi on a vibrant lotus flower

सिद्धि लक्ष्मी स्तोत्रम् | સિદ્ધા લક્ષ્મી સ્તોત્રમ

॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥

॥ વિનિયોગઃ

श्री गणेशाय नमः।
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,
अनुष्टुप्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त
दुःखक्लेशपीडादारिद्र्यविनाशार्थं
सर्वलक्ष्मीप्रसन्नकरणार्थं
महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः।

॥ कर्न्यासः

ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः।
ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः।
ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतेलकर पृष्ठाभ्यां नमः।

॥ हृदयादिन्यासः

ॐ सिद्धिलक्ष्मी हृदयाय नमः।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा।
ॐ क्लीं अमृतानन्दे शिखायै वौष्ट।
ॐ श्रीं दैत्यमालिनी कवचाय हुम्।
ॐ तं तेजःप्रकाशिनी नेत्रद्वय वौष्ट।
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट्।

॥ ધ્યાનમ્ ॥

ब्राह्मीं च वैष्णि भद्रां षड्भुजां च चतुर्मुखम्।
ત્રિનેત્રાં च त्रिशूलां च पद्मचक्रगदाधरामम् ॥1॥
पीताम्बरधरां देवीं नालङ्कारभूषिताम्।
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥2॥

॥ अथ मूलपाठः

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम्।
વિષ્ણુમાનંદમધ્યસ્થાં હ્રીંકારબીજરૂપિણી ॥3॥

ॐ क्लीं अमृतानन्दभद्रे सद्य आनंददायिनी।
ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥4॥

तेजःप्रकाशिनी देवी वरदा शुभकारिनी।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥5॥

आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम्।
સિદ્ધલક્ષ્મિ પરલક્ષ્મિ લક્ષ્યલક્ષ્મિ નમોऽસ્તુતે ॥6॥

સૂર્યકોટિપ્રતિકાશં चन्द्रकोटिसमप्रभम्।
તન્માં નિકરે સૂક્ષ્મં ब्रह्मरूपव्यवस्थितम् ॥7॥

ॐकारमानन्दं क्रियते सुखसम्पदा।
સર્વમંગલમાંગલ્યે શિવે સર્વાર્થસાધિકે ॥8॥

प्रथम त्र्यम्बका गौरी द्वितीय वैष्णवी तथा ।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥9॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥૧૦॥

नवमे खड्गत्रिशूला दशमे देवदेवता।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितामिका॥11॥

एतस्तोत्रं पठास्त्वां स्तुवन्ति भुवि मानवाः।
સર્વોપદ્રવમુક્તે નાત્ર કાર્યા વિચારણા ॥૧૨॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम्।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥13॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः ।
જન્મान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥14॥

अलक्ष्मीर्लभते लक्ष्मीपुत्रः पुत्रमुत्तमम्।
ધન્યસ્યમાયુષ્યં તેહ્નિચૌરભયેષુ ચ ॥૧૫॥

શાકિનીભૂતવેતાલસર્વવ્યાધિનિપાતકે ।
राजद्वारे महाघोरे संग्रामे रिपुस अंकटे ॥૧૬॥

सभास्थाने श्मशाने च कारगेहारिबन्धने।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः॥17॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम्।
स्तुवन्ति ब्राह्मण नित्यं दारिद्र्यं न च वर्धते ॥18॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च उपस्थिते।
शङ्खे देवकुले नरेन्द्रभवनी गंगातटे गोकुले
સા श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥19॥

॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे
दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા