॥ श्री गणपति स्तोत्रम् ॥
જેतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता
श्रुष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम् ।
પાર્વત્યા મહિષાસુરપ્રમથનેસિદ્ધાધિપૈઃ સિદ્ધયે
ध्यातः पञ्चश्रेण विश्वजितेपायात्स नागानः ॥1॥
विघ्नध्वान्तनिवारैकतरनि-अर्विघ्नाटवीहव्यवाड्
विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः।
विघ्नोत्तुङ्गिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो
विघ्नघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः ॥2॥
खर्वं स्थूलतनुं गजेन्द्रवदनंलम्बोदरं सुंदरं
प्रस्यन्दन्मदगन्धलुब्धम-धुपव्यालोलगण्डस्थलम्।
દન્ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिंसिद्धिप्रदं कामदम् ॥3॥
गजाननाय महसेप्रत्युहतिमिरच्छिदे।
અપારકરુણા-પૂર્તરંગિત दृशे नमः ॥4॥
अगजाननपद्मार्कंगजाननमहर्निशम्।
અનેકદંતં भक्तानामेक-दन्तमुपास्महे ॥5॥
श्वेतङ्गं श्वेतवस्त्रं सितकु-सुमगणैः पूजितं श्वेतगन्धैः
क्षीराब्धौ रत्नदीपैः सुरनर-तिलकं रत्नसिंहासनस्थम्।
दोर्भिः पाशाङ्कुशाब्जा-भयवरमनसं चन्द्रमौलिं त्रिनेत्रं
ध्यायेच्छान्त्यार्थमीशं गणपति-ममलं श्रीं कीं प्रसन्नम् ॥6॥
आवाहये तं गणराजदेवांरक्तोत्पलाभासमशेषवन्द्यम्।
विघ्नान्तकं विघ्नहरं गणेशंभजामि रौद्रं सहितं च सिद्धया॥7॥
यं ब्रह्म वेदान्तविदो वदन्तिपरं प्रधान पुरुषं तथान्ये।
विश्वोद्गतेः कारणमीश्वरं वातस्मै नमो विघ्नविनाशनाय ॥8॥
विघ्नेश वीर्याणि विचित्रकाणिवन्दीजनैर्मागधकैः स्मृतानि।
श्रुत्वा समुत्तिष्ठ गजानन त्वंब्राह्मे जगन्मङ्गलकं कुरुष्व ॥9॥
गणेश हेरम्ब गजाननेतिमहोदर स्वानुभवप्रकाशिन्।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथवदन्त एवं त्यजत प्रभीतीः ॥१०॥
અનેકવિघ्नान्तक वक्रतुण्डस्वसंज्ञवासिंश्च चतुर्भुजेति।
કવીશ દેવાંતકનાશકારિનવદન્ત અને त्यजत प्रभीतीः॥11॥
अनन्तचिद्रूपमयं गणेशंह्यभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं स्वधीस्थंतमेकदन्तं शरणम् व्रजामः ॥12॥
विश्वादिभूतं हृदि योगिंं वैप्रत्यक्षरूपेण विभान्तमेकम्।
સદા નિરાલંબસમાધિગમ્યન્તમેકદન્તં શરણમ્ व्रजामः ॥13॥
यदीयवीर्येण समर्था मायातया संरचितं च विश्वम्।
नागात्मकं हीत्मतया प्रतीतंतमेकदन्तं शरणम् व्रजामः ॥14॥
सर्वान्तरे संस्थितमेकमूढंयदाज्ञया सर्वमिदं विभाति ।
અનંતરૂપં હૃદિ બોધકં વૈतमेकदन्तं शरणम् व्रजामः ॥15॥
यं योगिनो योगबलेन पाटंकुर्वन्ति तं कः स्तवनेन नौति।
अतः प्रणमेन सुसिद्धिदोऽस्तुतमेकदन्तं शरणम् व्रजामः॥16॥
देवेन्द्रमौलिमदार-मकरन्दकनानुणाः।
વિघ्नन् हरन्तुहेरम्बचरणाम्बुजरेणवः॥17॥
एकदन्तं महाकायंलम्बोदरगजाननम्।
विघ्ननाशकं देवंहेरम्बं प्रणमाम् यहम् ॥૧૮॥
यदक्षरं पदं भ्रष्टंमात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देवप्रसीद ईश्वर ॥19॥
॥ इति श्रीगणपतिस्तोत्रं सर्वम् ॥