Goddess Saraswati with a veena surrounded by a sunset backdrop representing Yajnavalkya Saraswati Stotram

याज्ञवल्क्य सरस्वती स्तोत्रम् | યાજ્ઞવલ્ક્ય સરસ્વતી સ્તોત્રમ્

॥ श्री सरस्वती स्तोत्रम् | વાણી સ્તવનં ॥

॥ याज्ञवल्क्य उवाच

कृपां कुरु जगन्मातर्मामेवंहततेजसम्।
ગુરુશાપતસ્મૃતિभ्रष्टं विद्याहीनंच दुःखितम् ॥1॥

ज्ञानं देहिस्मृतं देहिविद्यां देहि देवते।
प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम् ॥2॥

ग्रन्थ निर्माणशक्तिं चच्छिष्यं सुप्रतिष्ठितम्।
प्रतिभां सत्भयां चविचारक्षमतां शुभाम् ॥3॥

लुप्तां सर्वां दैवशान्न्वंकुरु पुनः पुनः।
યથોऽ કુરં જનયતિभगवान्योगमया ॥4॥

બ્રહ્મસ્વરૂપા પરમાज्योतिरूपा सनातनी।
સર્વવિદધિદેવી તેમાંસ્યૈ વાણ્યૈ नमो नमः ॥5॥

यया विना जगत्सर्वंशश्वज्जीवनमृतं सदा।
જ્ઞાનाधिदेवी या तस्यैसरस्वत्यै नमो नमः ॥6॥

યયા વિના જગત્સર્વંમુકમુનમત્ત્સદા ।
ધિષ્ઠાત્રિદેવી તેस्यै वाण्यै नमो नमः वा॥7॥

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा।
वर्णाधिदेवी तस्यै चाक्षरायै नमो नमः ॥8॥

विसर्ग बिन्दुमात्राणांयदधिष्ठानमेव च।
इत्थं त्वं गीयसेसद्भिर्भारत्यै ते नमो नमः ॥9॥

यया विनाऽत्र संख्याकृतसंख्यांकर्तुं न शकनुते ।
કાલ સંખ્યાસ્વરૂપા તેમાંસ્યૈ દેવ્યૈ નમો નમઃ ॥૧૦॥

વ્યાખ્યાસ્વરૂપા અથવા देवीव्याख्याधिष्ठातृतिदेवता।
ભ્રમસિદ્ધાંતરૂપા આસ્યૈ દેવ્યૈ નમો નમઃ ॥11॥

સ્મૃતિર્જ્ઞાનશક્તિર્બુદ્ધિશક્તિસ્વરૂપિણી ।
પ્રતિભાકલ્પનાશક્ત્યા चतस्यै नमो नमः ॥12॥

सनत्कुमारो ब्रह्माण ज्ञानंपप्रच्छ यत्र वै।
बभूव जडवत्सोऽपिसिद्धान्तं कर्तुमः ॥13॥

तदाऽजगम भगवानात्माश्रीकृष्ण ईश्वरः।
उवाच स च तं स्तौहिवाणीमिति प्रजापते ॥14॥

स चतुष्टाव तां ब्रह्माचाऽऽज्ञया परमात्मनः।
चकार तत्प्रसादेनतदा सिद्धान्तमुत्तमम् ॥15॥

यदाप्यनन्तं पप्रच्छज्ञानमेकं वसुन्धरा।
बभूव मूकवत्सोऽपिसिद्धान्तं कर्तुमः ॥16॥

तदा त्वां च स तुष्टावसन्त्रस्ततः कश्यपज्ञया।
ततश्चकार सिद्धान्तंनिर्मलं भ्रमभंजनम् ॥૧૭॥

व्यासः पुराणसूत्रं चपप्रच्छ वाल्मिकिं यदा।
मौनीभूतः सस्मारत्वमेव जगदम्बिकाम् ॥૧૮॥

तदा चकार सिद्धान्तंत्वद्वरेण मुनीश्वरः।
सप्राप निर्मलं ज्ञानंप्रमादध्वंस कारणम् ॥19॥

पुराण सूत्रं श्रुत्वा सव्यासः कृष्णकलोद्भवः।
त्वां सिषेवे च दध्यौ तंशतवर्षं च पुष्करे ॥20॥

तदा त्वत्तो वरं प्राप्यस कवीन्द्रो बभुव ह।
तदा वेदविभागं चपुराणानि चकार ह ॥21॥

यदा महेन्द्रे पप्रच्छत तत्वज्ञानं शिवा शिवम्।
क्षणं त्वमेव सञ्चिन्त्यतस्य ज्ञानं दधौ विभुः ॥22॥

पप्रच्छ शब्दशास्त्रं चमहेन्द्रश्च बृहस्पतिम्।
दिव्यं वर्षसहस्रं चसत्वां दध्यौ च पुष्करे ॥23॥

तदा त्वत्तो वरं प्रप्यदिव्यं वर्षसहस्रकम्।
उवाच शब्दशास्त्रं चतदर्थं च सुरेश्वरम् ॥24॥

अध्यापिताश्च यैः शिष्यःयैरधीतं मुनीश्वरैः।
તે च त्वां परिस्चिन्त्यप्रवर्तन्ते सुर्वेरि ॥25॥

त्वं संस्तुता पूजिवती मुनीन्द्रमनुमानवैः।
दैत्यैश्च सुरैश्चापिब्रह्मविष्णुशिवादिभिः ॥26॥

जडीभूतः सहस्रास्यःपञ्चवक्त्रश्चतुर्मुखः।
यां स्तोतुं किमहं स्तौमितामकास्येन मानवः ॥27॥

इत्युक्त्वा याज्ञवल्क्यश्चभक्तिनम्रन्धरः ।
પ્રણામ નિરાહારોરુરોદ च मुहुर्मुहुः ॥28॥

तदा ज्योतिः स्वरूपा सातेनाऽदृष्टाऽप्युवाच तम।
સુકવીન્દ્રો भवेतयुक्त्वाकुण्ठं च जगम ह ॥29॥

महामूर्खश्च दुर्मेधावर्षमेकं च यः पठेत्।
स पण्डितश्च मेधावीसुकविश्च भवेद्ध्रुवम् ॥30॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः संपूर्णं ॥
બ્લોગ પર પાછા