॥ श्री शिवरामाष्टकस्तोत्रम्
शिवहरे शिवराम साखे प्रभो, त्रिविधताप-निवारण हे विभो।
अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥१॥
કમલ લોચન રામ દયાનિધે, હર ગુરો ગજ રક્ષક ગોપતે।
शिवतनो भव शङ्कर चित्रां, शिव हरे विजयं कुरू मे वरम् ॥2॥
स्वजनरञ्जन मङ्गलमन्दिर, भजति तं पुरुषं परं पदम्।
भवति तस्य सुखं परमाद्भुतं, शिवहरे विजयं कुरू मे वरम् ॥3॥
જય युधिष्ठिर-वल्लभ भूपते, जय जयर्जित-पुण्यप्योनिधे।
जय कृपामय कृष्ण नमोऽस्तुते, शिव हरे विजयं कुरू मे वरम् ॥4॥
भवविमोचन माधव मापते, सुकवि-मानस हंस शिवार्ते।
जनक जारत माधव रक्षमां, शिव हरे विजयं कुरू मे वरम् ॥5॥
अवनि-मण्डल-मंगल मापते, जलद सुंदर राम रमापते।
निगम-कीर्ति-गुणरणव गोपते, शिव हरे विजयं कुरू मे वरम् ॥6॥
पतित-पावन-नाममयी लता, तवशो विमलं परिगीयते।
तदपि माधव मान किमुपेक्षे, शिव हरे विजयं कुरू मे वरम् ॥7॥
अमर तापर देव रमापते, विनयस्तव नाम धनोपमम्।
मयि कथं करुणारणव जायते, शिव हरे विजयं कुरू मे वरम् ॥8॥
હनुमतः प्रिय चाप कर प्रभो, सुरसिद्ध-धृतशेखर हे गुरो।
मम विभो किमु विस्मरणं कृतं, शिव हरे विजयं कुरू मे वरम् ॥९॥
नर हरेति परम् जन सुंदरं, पठति यः शिवकृतस्तवम्।
વિશ્તિ રામ-રમા ચરામ્બુજે, शिव हरे विजयं कुरू मे वरम् ॥१०॥
प्रातरूथय यो भक्त्या पठकाग्रमानसः।
વિજયો जायते तस्य विष्णु सान्निध्यामापनुयात् ॥11॥