॥ शिव द्वादज्योतिर्लिङ्ग स्तोत्रम् ॥
सौराष्ट्रदेशे विशदेऽतिर्म्येज्योतिर्मयं चन्द्रकलावत्सम्।
ભક્તિપ્રદાનાય कृपावतीर्णतंं सोमनाथं शरण प्रपद्ये ॥1॥
श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्।
તુર્જુનં મલ્લિક પૂર્વમેકંનમામિ संसारमुद्रसेतुम् ॥2॥
अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनाम्।
अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम् ॥3॥
कावेरिकानर्मदियोः पवित्रेसमागमे सज्जनतारणाय ।
सदैव मान्धात्रिपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4॥
पूर्वोत्तरे प्रज्वलिकानिधानेसदा वसन्तं गिरिजा लीम्।
સુરાસુરરધિતપાદદ્મંશ્રી વૈદ્યનાથં તમહં નમામિ ॥5॥
याम्ये सदङ्गे नगरेऽतिर्मयेविभूषिताङ्गं विविधैश्च भोगैः।
सद्भक्तिमुक्तिप्रदमीशमेकंश्रीनागनाथं शरण प्रपद्ये ॥6॥
महाद्रिपार्श्वे च तटे रमन्तंसम्पूज्यमानं सततं मुनीन्द्रैः।
सुरैसुर्यक्षमहोरगाद्यैःकेदारमीशं शिवमेकमीडे ॥7॥
सह्याद्रिशीर्षे विमले वसन्तंगोदावरीरपवित्रदेशे।
यद्दर्शनत् पातकमाशु नाशंप्रयाति तं त्र्यम्बकमीशमीड ॥8॥
सुताम्रपर्णीजलराशियोगेनिभध्य सेतुं विशिखैरसंख्यैः।
श्रीरामचंद्रेण प्रस्तुतं तंरामेश्वराख्यं नियतं नमामि॥9॥
यं डाकिनीशाकिनिकासमाजेनिषेव्यमाना पिशिताशनैश्च।
सदैव भीमादिपदप्रसिद्धं शङ्करं भक्तितं नमामि ॥૧૦॥
सानन्दमानन्दवने वसन्तमानन्दकन्दं हत्पापवृन्दम्।
वाराणसीनाथमनाथनाथंश्रीविश्वनाथं शरण प्रपद्ये ॥૧૧॥
ઇલાપુરે रम्यविशालकेऽस्मिन्समुल्लसन्तं च जगद्वरेण्यम्।
वन्दे महोदारतरस्वभावंयरघृष्णेश्वराख्यं शरण प्रपये ॥12॥
ज्योतिर्मयद्वादशलिङ्गकानांशिवात्मनामं प्रोक्तमिदं क्रमेण।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्याफलं तदालोक्य निजं भजेच्च ॥13॥
॥ इति श्रीद्वादज्योतिर्लिङ्गस्तोत्रम् । ॥