Colorful depiction of Lord Ganesha, symbolizing prosperity and wisdom, with Rinharta Ganesh Stotram theme

ઋણ हर्ता गणेश स्तोत्रम | રિનહર્તા ગણેશ સ્તોત્રમ

॥ ઋણ हर्ता श्री गणेश स्तोत्रम् ॥

कैलाशपर्वते रम्ये शम्भुं चन्द्रार्दशेखरम्।
षडाम्नायसमायुक्तं पप्रच्छ नागकन्यका ॥

॥ पार्वतवाच

देवश परमेशान सर्वशास्त्रार्थपारग।
उपायमृणनाशस्य कृपया वद सम्प्रतम् ॥

॥ शिव उवाच

सम्यक् पृष्टं त्वया भद्रे लोकां हिकाम्य।
तत्सर्वं सम्प्रवक्ष्यामि सावधानी ॥

॥ વિનિયોગ ॥

ॐ अस्य श्रीऋणहरणकर्तृगणपतिस्तोत्रमन्त्रस्य सदाशिव ऋषिः
अनुष्टुप्दः श्रीऋणहरणकर्तृगणपतिर्देवता ग्लौं बीजम्
गः शक्तिः गों कीलकम्मम सकलऋणनाशने जपे विनियोगः।

॥ ऋष्यादिन्यास

ॐ सदाशिवऋषये नमः शिरसि ।
ॐ अनुष्टुप्हेदसे नमः मुखे ।
ॐ श्रीऋणहर्तृगणेश देवतायै नमः हृदि।
ॐ ग्ौं बीजाय नमः गुह्ये।
ॐ गः षक्तये नमः पादयोः।
ॐ गों कीलकाय नमः सर्वाङ्गे ।

॥ કરણ્યાસ ॥

ॐ गणेश अङ्गुष्ठाभ्यं नमः।
ॐ ऋणं छिन्धि तर्जनीभ्यां नमः।
ॐ वरेण्यम् मध्यमाभ्यं नमः।
ॐ हुं अनामिकाभ्यां नमः।
ॐ नमः कनिष्ठिकाभ्यां नमः ।
ॐ फट्कलकर पृष्ठाभ्यं नमः।

॥ હૃદયાદિન્યાસ

ॐ गणेश हृदयाय नमः।
ॐ ऋणं छिन्धि शिरसे स्वाहा।
ॐ वरेण्यम् शिखायै वष्ट।
ॐ हुं कवचाय हुम्।
ॐ नमः नेत्रत्रयाय वौषट्।
ॐ फट् अस्त्राय फट्।

॥ ધ્યાન ॥

सिन्दूरवर्णा द्विभुजं गणेशंलम्बोदरं पद्मदले निविष्टम्।
ब्रह्मादिदेवैः परिसेव्यमानसिद्धैर्युतं तं प्रणमामि देवम् ॥

॥ स्तोत्र પાઠ

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

महिषस्य वधे देव्या गणनाः प्रपूजितः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

ભાસ્કરેણ ગણસ્તુ પૂજિતશ્ચવિસિદ્ધયે।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

शशिना कांतिसिद्ध्यर्थं पूजितो गणनायकः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

पालनाय चपसा विश्वामित्रेण पूजितः।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥

इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम्।
एकवारं पठेन्नित्यं वर्षमेकं समहितः ॥

दारिद्र्यं दारुण त्यक्त्वा कुबेरसमतां व्रजेत्।
फडन्तोऽयं महामन्त्रः सार्धपञ्चदशाक्षरः ॥

અસ્યવાયુતસङ्ख्याभिः પુરશ્ચરમીરિતમ્ ।
सहस्रावर्तनात् सद्यो वाञ्च्छितं लभते फलम् ॥
भूत-प्रेत-पिशाचनां नाशनं स्मृतिमात्रतः ॥

॥ इति श्रीकृष्णयामलतन्त्रागत-उमामेश्वरसंवादे
ઋણ हर्ता श्री गणेश स्तोत्रम् सर्वम् ॥
બ્લોગ પર પાછા