Goddess Lakshmi depicted with multiple arms, symbols, and flowers, representing Dhanadalakshmi Stotram

धनदालक्ष्मी स्तोत्रम् | ધનાદલક્ષ્મી સ્તોત્રમ

॥ धनदालक्ष्मी स्तोत्रम्

॥ धनदा उवाच

देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।
कृपा पार्वती प्राह शङ्करं करुणाकरम् ॥૧॥

॥ દેવ્યુવાચ
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।
દરિદ્ર દલ્નોપાયમંજસૈવ ધનપ્રદમ્ ॥૨॥

॥ शिव उवाच
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः।
યોગ્યં जगदम्बासि तव भूतानुकम्पया ॥3॥

ससीतं सानुजं रामं साञ्जनेयं सहानुगम्।
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥4॥

धनदं श्रद्धानां सद्यः सुखकारकम् ।
योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥5॥

पठन्तः पाठयन्तोऽपि ब्रह्मणैरास्तिकोत्तमैः ।
धनलाभो भवदाशु नाशमेति दरिद्रता ॥6॥

भूभवांभवां भूत्यै भक्तकल्पलतां शुभम्।
પ્રાર્થયત્તાં યથાકામં કાધેનુસ્વરૂપિણીમ્ ॥૭॥

धनदे धनदेवि दानशीले दयाकरे।
त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम् यहम् ॥8॥

धराऽप्रिये पुण्ये धन्ये धनदपूजिते ।
सुधनं धार्मिके देहि यजमानाय सत्वरम् ॥૯॥

રમ્યે રૂદ્રપ્રિય સ્વરૂપે રામરૂપે રતિપ્રિયે ।
શિખસખમનોમૂર્ત્તે પ્રસીદ પ્રણતે મયિ ॥૧૦॥

અર્ક્ત-चरणाम्भोजे सिद्धि-सर्वार्थदायिके।
દિવ્યામ્બરધરે દિવ્યે દિવ્યમાલાનુશોભિતે ॥૧૧॥

समस्तगुणसम्पने सर्वलक्षणलक्षिते ।
शरच्चेन्द्रमुखे નીલ નીલ નીરજ લોચને ॥૧૨॥

चञ्चरीक चमू चारु श्रीहार कुटिलालके।
मत्ते भगवती मातः कलकण्ठरवामृते ॥13॥

હાसाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
रूप लावण्य तारूण्य कारूण्य गुणभाजने ॥14॥

क्वणत्कंकसणमञ्जीरे लल्लीकराम्बुजे.
रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ॥૧૫॥

प्रयच्छ यजमानाय धनं धर्मेकसाधनम्।
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥16॥

कृपा करुरागारे प्रार्थितं कुरु मे शुभे।
वसुधे वसुधारूपे वसु वासव वन्दिते ॥17॥

ધનदे यजमानाय वरदे वरदा भव।
ब्राह्मण्यर्ब्राह्मणैः पूज्ये पार्वतीशिवश अंकरे ॥18॥

स्तोत्रं दरिद्रताव्याधिशमनन सुधनप्रदम्।
श्रीकरे शङ्करे श्रीदे प्रसीद मयिकिङ्करे ॥19॥

पार्वतीशप्रसादेन सुरेश किङ्केरितम्.
શ્રદ્ધયા પાઠિ યન્તિ પાઠિશ્યન્તિ ભક્તિઃ ॥૨૦॥

सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम्
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च।
भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥21॥

॥ इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ॥
બ્લોગ પર પાછા