Rin Mochan Mangal Stotram image depicting a deity riding a ram against a backdrop of Mars

ઋણમોચન મંગળ स्तोत्रम | રિં મોચન મંગલ સ્તોત્રમ

॥ ઋણમોચન मङ्गल स्तोत्र

मंगलो भूमिपुत्रश्चऋण हर्ता धनप्रदः ।
स्थैसानो महाकायः सर्वकामविरोधकः ॥1॥

लोहितो लोहिताक्षश्चसामगानां कृपाकरः।
धर्मातजः कुजो भौमोभूतिदो भूमिनन्दनः ॥2॥

अङ्गारको यमश्चैवसर्वरोगापहारकः।
वृष्टेः कर्ताहर्ता चसर्र्वकामफलप्रदः ॥3॥

एतानि कुजनमानित्यं यः श्रद्धया पठेत्।
ઋણં ન જાયતે તસ્યધનં ઝડપીમવાપનુયાત્ ॥4॥

धरणीगर्भसम्भूतंविद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं चमङ्गलं प्रणमाम् यहम् ॥5॥

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः।
ન તેષાં ભૌમજા પીડાસ્વલ્પાપિ ભવતિ ક્વચિત્ ॥6॥

अङ्गार्क महाभागभगवन् भक्तवत्सल।
त्वां नमामि ममाशेषमृणमाशु विनाशयः ॥7॥

ઋણરોगादिदारिद्रयं चान्ये चापमृत्यवः।
भयक्लेशमनस्तापानश्यन्तु मम सर्वदा ॥8॥

અતિવક્રदुराराभोगमुक्तजितामनः ।
તુષ્ટો ददासि साम्राज्यंरुष्टो हरसि तत्क्षणात् ॥9॥

विरञ्चि शुक्रविष्णमनुष्यां तुका कथा।
तेन त्वं सर्वसत्वेन ग्रहराजो महाबलः ॥૧૦॥

पुत्रान्देहि धनं देहित्वास्मि शरणा गतः।
ઋણદારિદ્રયદુःखेनशत्रुणां च भयात्ततः ॥11॥

अभिर्द्वादशभिः श्लोकैर्यस्तौति च धरासुतम्।
महतीं श्रियमाप्नोतिह्यपरो धनदो युवा ॥12॥

॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
ઋણમોચન मंगल स्तोत्रम् सर्वम् ॥
બ્લોગ પર પાછા