॥ ઋણમોચન मङ्गल स्तोत्र
मंगलो भूमिपुत्रश्चऋण हर्ता धनप्रदः ।
स्थैसानो महाकायः सर्वकामविरोधकः ॥1॥
लोहितो लोहिताक्षश्चसामगानां कृपाकरः।
धर्मातजः कुजो भौमोभूतिदो भूमिनन्दनः ॥2॥
अङ्गारको यमश्चैवसर्वरोगापहारकः।
वृष्टेः कर्ताहर्ता चसर्र्वकामफलप्रदः ॥3॥
एतानि कुजनमानित्यं यः श्रद्धया पठेत्।
ઋણં ન જાયતે તસ્યધનં ઝડપીમવાપનુયાત્ ॥4॥
धरणीगर्भसम्भूतंविद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं चमङ्गलं प्रणमाम् यहम् ॥5॥
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः।
ન તેષાં ભૌમજા પીડાસ્વલ્પાપિ ભવતિ ક્વચિત્ ॥6॥
अङ्गार्क महाभागभगवन् भक्तवत्सल।
त्वां नमामि ममाशेषमृणमाशु विनाशयः ॥7॥
ઋણરોगादिदारिद्रयं चान्ये चापमृत्यवः।
भयक्लेशमनस्तापानश्यन्तु मम सर्वदा ॥8॥
અતિવક્રदुराराभोगमुक्तजितामनः ।
તુષ્ટો ददासि साम्राज्यंरुष्टो हरसि तत्क्षणात् ॥9॥
विरञ्चि शुक्रविष्णमनुष्यां तुका कथा।
तेन त्वं सर्वसत्वेन ग्रहराजो महाबलः ॥૧૦॥
पुत्रान्देहि धनं देहित्वास्मि शरणा गतः।
ઋણદારિદ્રયદુःखेनशत्रुणां च भयात्ततः ॥11॥
अभिर्द्वादशभिः श्लोकैर्यस्तौति च धरासुतम्।
महतीं श्रियमाप्नोतिह्यपरो धनदो युवा ॥12॥
॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
ઋણમોચન मंगल स्तोत्रम् सर्वम् ॥