Vibrant depiction of Lord Rama with ornate decorations representing Shri Rama Raksha Stotram

રામ રક્ષા स्तोत्रम | શ્રી રામ રક્ષા સ્તોત્રમ

॥ શ્રીरामरक्षास्तोत्रम्

श्रीगणेशायनमः।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।
बुधकौशिक ऋषिः।
श्रीसीतारामचंद्रो देवता।
અનુષ્ટुप्दः
सीता शक्तिः।
શ્રીમધનુમાન કીલકમ્.
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥

અથ ધ્યાનમ

ध्येदाजानुबाहुं धृतरधनुषं बद्धपद्मासनस्थं।
पीतं वासो वसानन नवकमलदलस्पार्धिनेत्रं प्रसन्नम् ॥
वामाङ्कारूढ-सीता-मुखकमल-मिल्लोचन नीरदाभं.
નાનલઙ્કારદીપ્તં દધતમુરુજટામંડનં રામચંદ્રમ્ ॥

ઇતિ ધ્યાનમ્

ચરિતં रघुनाथस्य स्थानोटिप्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ધ્યાત્વા નીલોત્પલશ્યામં રામં રાવીલોચનમ્।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥2॥

સાસીતુંધનુર્બાણપાણિં નક્તં ચરાંતકમ્ ।
સ્વલીલયા જગતત્રાતુમાવિર્ભૂતમજં વિભુમ્ ॥૩॥

रामक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्।
शिरो मे राघवः पातु भालं दशरथमजः ॥4॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुति।
घ्राणा पातु मख्त्राता मुखं सौमित्रवत्सलः ॥5॥

जिव्हां विद्यानिधिः पातु कंठं भरतवन्दितः।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकर्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जमदग्न्यजित।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः।
ऊरू रघुत्तमः पातु रक्षःकुलविनाशकृत् ॥8॥

જાनुनी सेतुकृत्पातु जंघे दशमुखान्तकः।
पादौ बिभीषणश्रीदः पातु रामोसखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्।
स चिरायुः सुखी पुत्री विजयी विनी भवेत् ॥૧૦॥

पाताल-भूतल-व्योम-चारिणश्च्छद्मचारिणः।
ન દ્રષ્ટુમપિષ્ટાસ્તે રક્ષિતં રામનામભિઃ ॥૧૧॥

રામેति रामभद्रेति रामचंद्रेति वा स्मरण।
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥12॥

જગતેત્રૈકમન્ત્રેણ રામનાम्नाऽभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥14॥

आदिष्टवान्ति स्वप्ने रामरक्षामिमां हरः।
तथालिखित वान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलपदाम्।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥૧૭॥

फलमूलशिनौ दन्तौ तापसौ ब्रह्मचारिनौ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥19॥

आत्त्सज्जधनुषा विषुस्पृशावक्षया शुगनिषङ्ग सङ्गिगनौ।
रक्षणाय मम रामलक्ष्मणवग्रतःपथि सदैव गच्छताम् ॥20॥

संद्धः कवचीखड्गी चापबाणधरो युवा।
गचव मनोरथोऽस्माकंरामः पातु सलक्ष्मणः ॥21॥

રામો दाशरथिः शूरोलक्ष्मणानुचरो बली।
काकुत्स्थः पुरुषः पूर्णःकौसल्येयो रघुत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपेन्नित्यंमद्भक्तः श्रद्धयान्वितः।
અશ્વમેધિકં પુણ્યસંપ્રાપ્તિ ન શંકાઃ ॥24॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवासम्।
સ્તુવન્તિ નામભિર્દિવ્યર્ન તે વિશ્વિનો નરઃ ॥25॥

रामं लक्ष्मण-पूर्वजंरघुवरं सीतापतिं सुंदरं।
काकुत्स्थं करुणाराणवंगुणनिधिं विप्रियं धार्मिकम्।
राजेन्द्रं सत्यसन्धं दशरथ-तनयंश्यामलं शान्तमूर्तिं।
वन्दे लोकाभिरामं रघुकुलतिलकंराघवं रावनिम् ॥26॥

રામાય रामभद्राय रामचंद्राय वेधसे।
રघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

શ્રીરામ રામ રઘુનંદન રામ રામ.
શ્રીરામ રામ ભતાગ્રજ રામ રામ.
શ્રીરામ રામ રણકર્કશ રામ રામ.
શ્રીરામ રામ શરણ ભવ રામ રામ ॥28॥

શ્રીરામचंद्रचरणौ मनसा स्मरामी।
શ્રીરામचंद्रचरणौ वचसा गृणामि।
શ્રીરામचंद्रचरणौ शिरसा नमामि।
શ્રીરામચંદ્રચરૌ શરણ પ્રપદે ॥29॥

माता रामो मत्पिता रामचन्द्रः।
स्वामी रामो मत्सखा रामचन्द्रः।
સર્વસ્વં મે રામચંદ્રો દયાલુર્.
નાન્યં જૈવ ન જાયે ॥૩૦॥

दक्षिणे लक्ष्मणो इस्य वामे च जनकात्मजा।
પુરતો મારુતિરસ્ય तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरङ्गधीरंराजीवनेत्रं रघुवंशनाथम्।
કારુણ્યરૂપં ક્રુણાકર્ન્તશ્રીરામચન્દ્રં શરણ પ્રપદે ॥32॥

मनोजवं मारुतुल्यवेगंजितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वात्मजं वानरयूथमुख्यंश्रीरामदूतं शरण प्रपद्ये ॥33॥

કૂજંતં રામ-રામેતિમધુરં મધરાક્ષરમ્।
आरुह्य कविताशाखांवन्दे वाल्मीकिकोकिलम् ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम् यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम्।
તર્જનં यमदूतानां रामरामेति गर्जनम् ॥૩૬॥

रामो राजमणिः सदाविजयते रामं रमेशन भजे।
रामेणाभिहता निशाचरचमूरामाय तस्मै नमः ।
रामान्नास्ति परायण परतरंरामस्य दासोऽस्म्यहम्।
રામે ચિત્તલયઃ સદા ભવતુમે ભો રામ મામુદ્ધર ॥૩૭॥

રામ રામેતિ રામેતિ રામે રામે મનોરમે.
सहस्रनाम तत्तुल्यं रामनाम वराने ॥38॥

॥ इति श्रीबुधकौशिकममुनिविरचितं श्रीरामरक्षास्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા