॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥
॥ વિનિયોગ ॥
ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य
ધન્યચાર્ય ऋषिः ऋणविमोचनमहागणपतिर्देवता
अनुष्टुप्दः ऋणविमोचनमहागणपति प्रीत्यर्थे जपे विनियोगः।
॥ स्तोत्र પાઠ
ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्।
षडक्षरं कृपासिन्धुंनमा ऋणमिमुक्तये ॥1॥
महागणपतिं वन्दे महासेतुं महाबलम्।
अकेलेाद्वितीयं तुनमामि ऋणमुक्तये ॥2॥
एकाक्षरं त्वेकदन्तमेकंब्रह्म सनातनम्।
મહાવિघ्नहरं देवन्मामि ऋणमुक्तये ॥3॥
शुक्लाम्बरं शुक्लवर्णांशुक्लगन्धानुलेपनम्।
સર્વશુક્લમયં દેવંનમામિ ઋણમુક્તયે ॥4॥
रक्ताम्बरं रक्तवर्णानारक्तगन्धानुलेपनम्।
રક્તપુષ્પૈઃ पूज्यमानन्मा ऋणमुक्तये ॥5॥
कृष्णाम्बरं कृष्णवर्णा कृष्णगन्धानुलेपनम्।
કૃષ્ણયજ્ઞોપવીતં ચન્મામિ ઋણમુક્તયે ॥6॥
पीताम्बरं पीतवर्णपीतगन्धानुलेपनम्।
पीतपुष्पैः पूज्यमानन्मा ऋणमिमुक्तये ॥7॥
सर्वात्मकं सर्ववर्र्ण्सर्वगन्धानुलेपनम्।
સર્વપુષ્પૈઃ पूज्यमानन्मा ऋणमुक्तये ॥8॥
एतद् ऋणहरं स्तोत्रंत्रिसन्ध्यं यः पठेन्नरः।
षण्मासाभ्यन्तरे तस्यऋणच्छेदो न शकः ॥9॥
सहस्रदशकं कृत्वाऋणमुक्तो धनी भवेत् ॥
॥ इति रुद्रयामले ऋणमुक्ति श्री गणेशस्तोत्रम् सर्वम् ॥