સ્તોત્રમ સંગ્રહ

Goddess Lakshmi seated on a lotus, symbolizing wealth and prosperity, with Kanakadhara Stotram in the background

कनकधारा स्तोत्रम | કનકધારા સ્તોત્રમ્

॥ કનકધારા स्तोत्रम् ॥ अङ्गां हरेः पुलकभूषणमाश्रियंतिभृङ्गाङ्गनेव मुकुलाभरण तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥1॥ मुग्धा मुहुविधाति वदने मुरारेःप्रेमत्रपा-प्रणहितानि गताऽऽगतानि। मालादृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भ्वायाः ॥2॥ विश्वामरेन्द्रपद-वीभ्रमदानदक्षआनन्द-हेतुर्दिकं मुरविद्विशोऽपि। ईषन्निषीदतु मयिमीक्षणार्दमिन्दविरोदर-सहोदरमिन्दिरायाः...

कनकधारा स्तोत्रम | કનકધારા સ્તોત્રમ્

॥ કનકધારા स्तोत्रम् ॥ अङ्गां हरेः पुलकभूषणमाश्रियंतिभृङ्गाङ्गनेव मुकुलाभरण तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥1॥ मुग्धा मुहुविधाति वदने मुरारेःप्रेमत्रपा-प्रणहितानि गताऽऽगतानि। मालादृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भ्वायाः ॥2॥ विश्वामरेन्द्रपद-वीभ्रमदानदक्षआनन्द-हेतुर्दिकं मुरविद्विशोऽपि। ईषन्निषीदतु मयिमीक्षणार्दमिन्दविरोदर-सहोदरमिन्दिरायाः...

Colorful depiction of Goddess Lakshmi surrounded by elephants and lotus flowers, symbolizing Ashtalakshmi Stotram

अष्टलक्ष्मी स्तोत्रम | અષ્ટલક્ષ્મી સ્તોત્રમ્

॥ अष्टलक्ष्मी स्तोत्रम् ॥ आदिલક્ષ્મી सुमनस वन्दित सुंदर माधवि, चन्द्र सहोदरि हेमये मुनिगणमण्डित मोक्षप्रदायनि,मञ्जुळभाषिनि वेदनुते। पंकजवासिनि देवसुपूजित, सद्गुण वर्षिनि शांतियुते જય જય હે મધસૂદન કામિનિ, આદિલક્ષ્મિ સદા પાલય મમ્ ॥૧॥...

अष्टलक्ष्मी स्तोत्रम | અષ્ટલક્ષ્મી સ્તોત્રમ્

॥ अष्टलक्ष्मी स्तोत्रम् ॥ आदिલક્ષ્મી सुमनस वन्दित सुंदर माधवि, चन्द्र सहोदरि हेमये मुनिगणमण्डित मोक्षप्रदायनि,मञ्जुळभाषिनि वेदनुते। पंकजवासिनि देवसुपूजित, सद्गुण वर्षिनि शांतियुते જય જય હે મધસૂદન કામિનિ, આદિલક્ષ્મિ સદા પાલય મમ્ ॥૧॥...

Mahalakshmi Ashtakam illustration featuring Goddess Lakshmi on a decorative lotus throne

મહાलक्ष्मी अष्टकम | મહાલક્ષ્મી અષ્ટકમ

॥ મહાલક્ષ્મ્યષ્ટકમ્ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। સર્વપાપહરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि. सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥3॥ સિદ્ધિબુદ્ધિપ્રદે દેવિ ભુક્તિમુક્તિપ્રદાયિનિ...

મહાलक्ष्मी अष्टकम | મહાલક્ષ્મી અષ્ટકમ

॥ મહાલક્ષ્મ્યષ્ટકમ્ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। સર્વપાપહરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि. सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥3॥ સિદ્ધિબુદ્ધિપ્રદે દેવિ ભુક્તિમુક્તિપ્રદાયિનિ...

Image of Goddess Lakshmi sitting on a lotus holding flowers, representing Shri Suktam Paath.

श्री-सूक्त મંત્ર પાઠ | શ્રી સુક્તમ પાઠ

॥ વૈભવ પ્રદાતા શ્રી સૂક્ત हरिः ॐ हिरण्यवर्णं हरिणीं सुवर्णजतस्रजम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥ तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्। इस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥ अश्वपूर्वां रथमध्यं...

श्री-सूक्त મંત્ર પાઠ | શ્રી સુક્તમ પાઠ

॥ વૈભવ પ્રદાતા શ્રી સૂક્ત हरिः ॐ हिरण्यवर्णं हरिणीं सुवर्णजतस्रजम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥ तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्। इस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥ अश्वपूर्वां रथमध्यं...