Mahalakshmi Ashtakam illustration featuring Goddess Lakshmi on a decorative lotus throne

મહાलक्ष्मी अष्टकम | મહાલક્ષ્મી અષ્ટકમ

॥ મહાલક્ષ્મ્યષ્ટકમ્

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥1॥

नमस्ते गरुडारूढे कोलासुरभयङ्करि।
સર્વપાપહરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥2॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि.
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥3॥

સિદ્ધિબુદ્ધિપ્રદે દેવિ ભુક્તિમુક્તિપ્રદાયિનિ ।
મન્ત્રમૂર્તે સદા દેવી મહાલક્ષ્મિ नमोऽस्तुते ॥4॥

આદ્યન્તહીન દેવી આદ્યષ્ટિકમહેશ્વરિ ।
योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥5॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे।
મહાપાપરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥6॥

પદ્મસનસ્થે દેવિ પરબ્રહ્મસ્વરૂપિનિ ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥7॥

श्वेताम्बरधरे देविनालङ्कारभूषिते।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥8॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः।
સર્વસિદ્ધિમવાપ્નોતિ રાજ્યં પ્રાપ્નોતિ સર્વદા ॥૯॥

एककाले पठेन्नित्यं महापापविनाशनम्।
દ્વિકાલં યઃ પંડિત્યં ધનધાન્યસમન્વિતઃ ॥૧૦॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्।
મહાलक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥૧૧॥

॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सर्वम् ॥
બ્લોગ પર પાછા