Image of Goddess Lakshmi sitting on a lotus holding flowers, representing Shri Suktam Paath.

श्री-सूक्त મંત્ર પાઠ | શ્રી સુક્તમ પાઠ

॥ વૈભવ પ્રદાતા શ્રી સૂક્ત

हरिः ॐ हिरण्यवर्णं हरिणीं सुवर्णजतस्रजम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥1॥

तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
इस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥2॥

अश्वपूर्वां रथमध्यं हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥3॥

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥4॥

चन्द्रां प्रभासां यशा ज्वलन्तीं श्रियं लोके देवजुस्तामुदारम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वं वृणे ॥5॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥6॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् किर्तिमृद्धिं ददातु मे ॥7॥

क्षुत्पिपासामलां व्रतामलक्ष्मीं नाशयाम् यहम्।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥8॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां कृषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥9॥

मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूपमनस्य मयि श्रीः श्रयतां यशः ॥૧૦॥

कर्दमेन प्रजाभूता मयि कर्दम।
श्रियं वास्य मे कुले मातरं पद्ममालिनीम् ॥૧૧॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वास्य मे कुले ॥12॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥14॥

तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
इस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥૧૫॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशर्चं च कामः सततं जपेत् ॥૧૬॥

पद्माने पद्म ऊरू पद्माक्षी पद्मसम्भवे।
त्वं मां भजस्व पद्माक्षीन ये सौख्यं लभाम् यहम् ॥૧૭॥

अश्वदायि गोदायि धनदायि महाधने।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥18॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्।
પ્રજાન ભવસિ માતા आयुष्मन्तं करोतु माम् ॥19॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः।
ધનમિન્દ્રો બૃહસ્પતિર્વરુ ધનમશનુતે ॥20॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥21॥

न क्रोधो न च मत्स्य नलोभो नाशुभा मतिः।
भवन्ति कृतपुन्यां भक्तानां श्रीसूक्तं जपेत्सदा ॥22॥

वर्षन्तु ते विभावरिदिवो अभ्रस्य विद्युतः।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥23॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी ।
વિશ્વપ્રિય વિષ્ણુ મનોऽનુકુલે તત્પાદમં મયિ સંનિધત્સ્વ ॥24॥

या सा पद्मासनस्था विपुलकटिती पद्मपत्रायताक्षी।
गंभीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया॥25॥

लक्ष्मीर्दिवैर्गजेन्द्रैर्मणिगणखचितैस्नापिता हेमकुम्भैः।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥26॥

लक्ष्मीं क्षीरसमुद्र राजतनियां श्रीरंगधामेश्वरीम्।
દાસીભૂતસમસ્ત દેવ વનિતાં લોકૈક દીપાંકુરામમ્ ॥27॥

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगंगाधरम्।
ત્વાં ત્રાલોક્ય कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥28॥

सिद्धलक्ष्मीमोक्षलक्ष्मीर्ज्यलक्ष्मीसरस्वती ।
શ્રીलक्ष्मीवर्लक्ष्मीश्च प्रसन्ना मम सर्वदा ॥29॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्।
બાલાર્ક कोटि प्रतिभां त्रिनेत्रां भजेहमाद्यां जगदीश्वरीं त्वम् ॥30॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥31॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे।
भगवति हरिवल्भे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥32॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥33॥

महालक्ष्मी च विद्महे विष्णुपत्नीं चिमही।
તન્નો लक्ष्मीः प्रचोदयात् ॥34॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥35॥

ઋણરોगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥36॥

य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं चिमही।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शांतिः शान्तिः शान्तिः ॥37॥

બ્લોગ પર પાછા