Colorful depiction of Goddess Lakshmi surrounded by elephants and lotus flowers, symbolizing Ashtalakshmi Stotram

अष्टलक्ष्मी स्तोत्रम | અષ્ટલક્ષ્મી સ્તોત્રમ્

॥ अष्टलक्ष्मी स्तोत्रम्

॥ आदिલક્ષ્મી

सुमनस वन्दित सुंदर माधवि, चन्द्र सहोदरि हेमये
मुनिगणमण्डित मोक्षप्रदायनि,मञ्जुळभाषिनि वेदनुते।
पंकजवासिनि देवसुपूजित, सद्गुण वर्षिनि शांतियुते
જય જય હે મધસૂદન કામિનિ, આદિલક્ષ્મિ સદા પાલય મમ્ ॥૧॥

॥ અનાજલક્ષ્મી

અહિકલિ કલ્મષનાશિનિ કામિનિ, વૈદિકરૂપિનિ વેદમયે
क्षीरसमुद्भव मङ्गलरूपिनि,मन्त्रनिवासिनि मन्त्रनुते।
मंगलदायिनि अम्बुजवासिनि,देवगणाश्रित पादयुते
જય જય हे मधुसूदन कामिनि,धान्यलक्ष्मि सदा पालय माम् ॥2॥

॥ ધરલક્ષ્મી

જયવરવર્ણિનિ વૈષ્ણવિ ભાર્ગવિ, મન્ત્રસ્વરૂપિણી મન્ત્રમયે
सुरगणपूजित शीघ्रफलप्रद,ज्ञान विकासनि शास्त्रनुते।
भवभयहारिनि पापविमोचनि,साधुजनाश्रित पादयुते
જય જય હે મધસૂધન કામિનિ,ધૈર્યलक्ष्मी सदा पालय माम् ॥3॥

॥ ગજલક્ષ્મિ

જય જય દુર્ગતીનાશિનિ કામિનિ,સર્વફલપ્રદ શાસ્ત્રમે
रधगज तुरगपदति समावृत,परिजनमण्डित लोकनुते।
હરિહર બ્રહ્મ સુપૂજિત સેવિત,તાપનવારિણી પાદયુતે
જય જય हे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ॥4॥

॥ સન્તાનલક્ષ્મી

અહિખગ વહિનિ મોહિનિ ચક્રિનિ,રાવિવર્ધિનિ જ્ઞાનમયે
गुणगणवारिधि लोकहितैषिनि,स्वरसप्त भूषित गानुते।
सकल सुरसुर देवमुनीश्वर,मानवन्दित पादयुते
जय जय हे मधुसूदन कामिनि, सन्तानलक्ष्मी त्वं पालय माम् ॥5॥

॥ વિજયલક્ષ્મી

जय कमलासनि सद्गतिदायिनि,ज्ञान विकासनि गानमये
अनुदिनमर्चित कुंककुमधूसर, भूषित वासित वाद्यनुते।
कनकधरस्तुति वैभव वन्दित,शङ्कर देशिक मान्य पदे
જય જય हे मधुसूदन कामिनि, વિજયलक्ष्मी सदा पालय माम् ॥6॥

॥ વિલક્ષ્મી

પ્રણતસુરેસ્વરિ ભારતિ ભાર્ગવિ,શોકવિનાશિનિ रत्नमये
મણિમયભૂષિત કર્ણવિभूषण,शान्तिसमावृत हास्यमुखे।
નવનિધિદાયિનિ કલિમલહારિણી, કામિત ફલપ્રદ હસ્તયુતે
जय जय हे मधुसूदन कामिनि, વિદ્યા लक्ष्मी सदा पालय माम् ॥7॥

॥ ધનલક્ષ્મી

धिमिधिमि धिंधिमि धिंधिमि-धिंधिमि,दुन्दुभि नाद सुपूर्णमये
घुम्घुम घुङ्घुम घुङ्घुम घुङ्घुम, शङ्खनिनाद सुवाद्यनुते।
वेदपुरानेतिहास सुपूजित,वैदिकमार्ग प्रदर्शयुते
જય જય હે મધસૂદન કામિનિ, ધનલક્ષ્મિ સ્વરૂપેણા પાલય મામ્ ॥૮॥
બ્લોગ પર પાછા