॥ કનકધારા स्तोत्रम् ॥
अङ्गां हरेः पुलकभूषणमाश्रियंतिभृङ्गाङ्गनेव मुकुलाभरण तमालम्।
अङ्गीकृताऽखिल-विभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥1॥
मुग्धा मुहुविधाति वदने मुरारेःप्रेमत्रपा-प्रणहितानि गताऽऽगतानि।
मालादृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भ्वायाः ॥2॥
विश्वामरेन्द्रपद-वीभ्रमदानदक्षआनन्द-हेतुर्दिकं मुरविद्विशोऽपि।
ईषन्निषीदतु मयिमीक्षणार्दमिन्दविरोदर-सहोदरमिन्दिरायाः ॥3॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दआनन्दकन्दमनिमेषमनङ्गतन्त्रम्।
आकेकरस्थित-कनीनिकपक्ष्मनेत्रंभूत्यै भवेन्म भुजङ्गशयाङ्गनायाः ॥4॥
બાહ્યંત્રે મધજિઃ શ્રિત કૌસ્તુભે આહારાવલીવ હરિનિલમયી વિભાતિ।
કામપ્રદા भगवतोऽपि कटाक्षमला, कलणमावहतु मे कमलायाः ॥5॥
कालाम्बुदाळि-ललितोरसि कैटभारे-धाराधरे स्फुरति या तडिदंगनेव।
मातुः समस्तजगतां महनीयमूर्ति-भद्राणि मे दिशतु भार्गवनन्दनायाः ॥6॥
પ્રાપ્તિં પાદં પ્રથમઃ કિલ યત્ પ્રભાવાનંગ્યભાજિ મધુરનિ મન્મથેન ।
मयपतेत्तदिह मन्थर-मीक्षनरधंमन्दाऽलसञ्च मकरालय-कन्यायाः ॥7॥
दयाद्या दयानुपवनो द्रवणाम्बुधारामसिन्नकिञ्चन विहङ्गशिशौ विषण्णने।
दुष्कर्म-घर्मपनीय चिराय दूरनारायण-प्रणयिनी नयनाम्बुवाहः ॥8॥
इष्टाविशिष्टमतयोऽपिया दयार्द्रते दलिविष्टपपदं आनंदं लभन्।
दृष्टिः प्रहृष्ट-कमलोदर-दीप्तिरिष्टांपुष्टिं कृषिष्ट मम पुष्करविष्टरायाः ॥9॥
गीर्देवतेति गरुडध्वजभामिनीतिशाकम्भरीति शशिशेखर-वल्लभेति।
સૃષ્ટિ-સ્થિતિ-પ્રલય-કેલિષુ સંસ્થાયતસ्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥10॥
श्रुत्यै नमोऽस्तु नमस्त्रिभुवनैक-फलप्रसूत्यैरत्य नमोऽस्तु रमणीय गुणाश्रयै।
षक्तै नमोऽस्तु शतपत्र निकेतनायपुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभयै॥11॥
नमोऽस्तु नालिक-निभाननायैनमोऽस्तु दुग्धोधि-जन्मभूत्यै।
नमोऽस्तु सोमामृत-सोदरायैनमोऽस्तु नारायण-वल्लभयै॥12॥
नमोऽस्तु हेमाम्बुजपीठिकायैनमोऽस्तु भूमण्डलनायिकायै।
नमोऽस्तु देवादिदयापरायैनमोऽस्तु शार्ङ्गायुधवल्लभयै॥13॥
नमोऽस्तु देव्यै भृगुनन्दनायैनमोऽस्तु विष्णोरसि स्थितै।
नमोऽस्तु लक्ष्म्यै कमलालयैनमोऽस्तु दामोदरवल्लभयै॥14॥
नमोऽस्तु कान्त्यै कमलेक्षणायैनमोऽस्तु भूत्यै भुवनप्रसूत्यै।
नमोऽस्तु देवादिभिरचितायनमोऽस्तु नन्दात्मजवल्लभयै॥15॥
सम्पत्करणि सकलेन्द्रिय-नन्दनानिसाम्राज्यदान विभवानी सरोरुहाक्षी।
त्वद्-वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु नान्यत् ॥16॥
यत्कटाक्ष-समुपासनाविधिःसेवकस्य सकलार्थसम्पदः।
सन्तनोति वचनाऽङ्गमानसैस्त्वां मुरारि-हृदयेश्वरीं भजे ॥17॥
सरसिज-निलये सरोजहस्तेधवलतरांशुक-गन्ध-माल्यशोभे।
भगवति हरिवल्भे मनोज्ञेत्रिभुवन-भूतिकरि प्रसीद मह्यम् ॥18॥
दिग्घस्तिभिः कनककुम्भमुखावसृष्टस्वर्वाहिनीविमलचारु-जलप्लुताङ्गीम्।
प्रतर्णमामि जगतां जननीमशेषलोकाधिराज गृहिणीम मृताब्धिपुत्रीम् ॥19॥
कमले कमलाक्षवल्लभेत्वं करुणापूर-तरंगितैरपाङ्गैः।
अवलोकय मामकिञ्चनांप्रथमं पात्रमकृतमं दयाः ॥20॥
स्तुवन्ति येस्तुतिभिरमीभिरन्वहंत्रयीमयीं त्रिभुवनमातरं रमाम्।
ગુણाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुविबुधभाविताशयाः ॥21॥
॥ श्रीमदा मध्यशङ्कराचार्यविरचितं श्री कनकधारा स्तोत्रम् समाप्तम् ॥