॥ श्रीशिवरक्षास्तोत्रम्
॥ વિનિયોગ ॥
श्री गणेशाय नमः ॥
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥
શ્રી સદાશિવો દેવતા ॥ અનુષ્ટુપદઃ ॥
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
॥ स्तोत्र પાઠ
चरितं देवदेवस्य महादेवस्य पावनम्।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥1॥
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥2॥
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥3॥
घ्राणां पातु पुरारातिः मुखं पातु जगत्पतिः।
जिह्वां वागीश्वरः पातु कंधारां शितिकंधरः ॥4॥
श्रीकण्ठः पातु मेण्ठं स्कन्धौ विश्वधुरन्धरः।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥5॥
हृदयं शंकरः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥6॥
सक्थिनी पातु दीनार्तशरणागतवत्सलः।
उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥7॥
जङ्गे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः।
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥8॥
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमापनुयात् ॥9॥
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये।
दूरादाशु पलायन्ते शिवनामाभिरक्षणार्थ् ॥૧૦॥
अभय अंकरनामेदं कवतीपतेः।
भक्ता बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥૧૧॥
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत्।
प्रतारुत्य योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत ॥12॥
॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सर्वम् ॥