Idol of Lord Shiva symbolizing the Shiva Panchakshara Stotram in a serene riverside setting

शिव पञ्चाक्षर स्तोत्रम् | શિવ પંચાક્ષર સ્તોત્રમ્

॥ शिव पञ्चाक्षर स्तोत्रम् ॥

नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय ॥1॥

मन्दाकिनीसलिलचन्दनचर्चितयनन्दीश्वरप्रमथनाथमहेश्वराय।
મન્दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय ॥2॥

शिवाय गौरीवदनाब्जवृन्दसूर्य दक्षाध्वरनाशकाय।
श्रीनीलकण्ठाय वृषध्वजैतस्मै शिकाराय नमः शिवाय्॥3॥

वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय।
चन्द्रार्कवैश्वानरलोचनायतस्मै व काराय नमः शिवाय॥4॥

यक्षस्वरूपाय जटाधारायपिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बरायतस्मै य काराय नमः शिवाय ॥5॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥6॥

॥ इति श्रीमच्छराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सर्वम् । ॥
બ્લોગ પર પાછા