Goddess Durga depicted riding a tiger, symbolizing power and strength, related to Navadurga Stotram

નવદુર્ગા स्तोत्रम | નવદુર્ગા સ્તોત્રમ

॥ નવદુર્ગા स्तोत्रम्

॥ દેવી શૈલીપુત્રી

वन्दे वाञ्च्छितलाभयचन्द्रार्दकृतशेखरम्।
वृषारूढाम् शूलधरांशैलपुत्री यशस्विनीम् ॥1॥

॥ देवी બ્રહ્મચારિણી

दधाना करपद्माभ्यामक्षमाला कमण्डलू।
देवी प्रसीदतु મયબ્રહ્મચારિણ્યનુત્તમા ॥2॥

॥ देवी चन्द्रघण्टा

पिण्डजप्रवरारूढाचन्दकोपास्त्रकैर्युता।
प्रसादं तनुते मह्यम्चन्द्रघण्टेति विश्वुता ॥3॥

॥ देवी कूष्माण्डा

सुरासम्पूर्णकलशम्रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्याम्कूष्माण्डा शुभदास्तु मे ॥4॥

॥ देवी स्कन्दमाता

સિંહાસનगता नित्यम्पद्माश्रितकरद्वया।
શુભદાસ્તુ સદા देवीस्कन्दमाता यशस्विनी ॥5॥

॥ देवी कात्यायनी

चन्द्रहासोज्ज्वलकराशार्दूलवरवाहना।
કાત્યાયની શુભં દદ્યાદેવી દાનવઘાતિની ॥6॥

॥ દેવી કાલરાત્રી

एकवेणी जपाकर्णपूरा नग्ना खरास्थिता।
ઉંચી કર્ણકર્ણીતૈલभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा।
वर्धनમૂર્ધધ્વજા કૃષ્ણકાલरात्रिर्भय अंकरी ॥७॥

॥ देवी महागौरी

श्र्वेते वृषे समरूढाश्र्वेताम्बरधरा शुचिः।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥8॥

॥ देवी सिद्धात्री ॥

સિદ્ધગંધર્વયક્ષાદૈરસુરૈરમરૈરપિ ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धायिनी ॥9॥

॥ इति श्री नवदुर्गा स्तोत्रम् सर्वम् ॥
બ્લોગ પર પાછા