Vibrant depiction of Rigvedoktam Devi Suktam with intricate decorations and floral accents

ऋग्वेदोक्तम् देवी सूक्तम् | દુર્ગા ઋગ્વેદોક્તમ દેવી સૂક્તમ

॥ ऋग्वेदोक्तं देवसूक्तम् ॥
॥ વિનિયોગઃ

ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,
द्वितीया ॠचो जगती, शिष्टानां त्रिस्तुप हैंदः,
देवीमाहात्म्यपाठे विनियोगः।*

॥ ધ્યાનમ્ ॥

ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।
मुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥*

॥ દેવસૂક્તમ્* ॥

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रवरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥1॥

अहं सोमहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविमान हविष्मते सुप्राव्ये यजमानय सुन्वते ॥2॥

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां भा देवा वेदधुः पुरुत्रा भूरिस्थात्रां भूर्यवेशयन्तीम् ॥3॥

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम्।
अमन्तवो मां त उप क्षियन्ति श्रुत श्रद्धिवं ते वदामि ॥4॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृष्णोमित तं ब्रह्मां तमृषिं तं सुमेधाम् ॥5॥

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृष्णोम् यहं देवापृथिवी आविवेश ॥6॥

अहं सुवे पितरमस्य मूर्धन्मम योनिर्पस्वन्ततः समुद्रे।
ततो विष्ठे भुवनानु विश्वो-तामूं दिनं वर्ष्मणोप स्पृशामि ॥૭॥

अहमेव वात इव प्रवाम्यार्भमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संभूव* ॥8॥

॥ इति ऋग्वेदोक्तं देवसूक्तम् समाप्तं ॥
બ્લોગ પર પાછા