Colorful representation of Navagraha Stotram with deities and their symbols in vibrant art

નવગ્રહ स्तोत्रम | નવગ્રહ સ્તોત્રમ

॥ નવગ્રહ स्तोत्रम्

॥ ભગવાન સૂર્ય

जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नप्रणतोऽस्मि दिवाकरम् ॥1॥

॥ ભગવાન ચંદ

दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम् ॥2॥

॥ ભગવાન મંગલ

धरणीगर्भसंभूतोविद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं मंगलं प्रणमाम् यहम् ॥3॥

॥ ભગવાન બુધ

પ્રિયંગુલિકાશ્યામંરૂપેણા પ્રતિમં બુધમ્ ।
सौम्यं सौम्यगुणोपेतंतं बुधं प्रणमाम् यहम् ॥4॥

॥ ભગવાન ગુરુ

देवानां च ऋषीणां चगुरुं कांचनसंनिभम् ।
બુદ્ધિભૂતં ત્રિલોકેશં નમામિ બૃહસ્પતિમ્ ॥5॥

॥ ભગવાન ધન્યવાદ

हिमकुन्दमृणालाभंदैत्यानां परमं गुरुम्।
સર્વશાસ્ત્રપ્રવક્તારંભાર્ગવં પ્રણમામ્ ॥૬॥

॥ ભગવાન શનિ

नीलांजनसमाभासंरविपुत्रं यमाग्रजम्।
छायामार्तण्डसंभूतं नमामि शनैश्चरम् ॥7॥

॥ નવગ્રહ રહો

अर्धकायं महावीर्यंचन्द्रादित्यविमर्दनम्।
સિંહાગર્ભसंभूतं रघुं प्रणमाम् यहम् ॥8॥

॥ નવગ્રહ કેતુ

પલાશપુષ્પસંકાંતારકાગ્રહમસ્તકમ્ ।
रौद्रं रौद्रात्मकं घोरन्तं केतुं प्रणमाम् यहम् ॥9॥

॥ इति श्रीवेदव्यासविरचितम नवग्रहस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા