॥ નવગ્રહ स्तोत्रम्
॥ ભગવાન સૂર્ય
जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नप्रणतोऽस्मि दिवाकरम् ॥1॥
॥ ભગવાન ચંદ
दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम् ॥2॥
॥ ભગવાન મંગલ
धरणीगर्भसंभूतोविद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं मंगलं प्रणमाम् यहम् ॥3॥
॥ ભગવાન બુધ
પ્રિયંગુલિકાશ્યામંરૂપેણા પ્રતિમં બુધમ્ ।
सौम्यं सौम्यगुणोपेतंतं बुधं प्रणमाम् यहम् ॥4॥
॥ ભગવાન ગુરુ
देवानां च ऋषीणां चगुरुं कांचनसंनिभम् ।
બુદ્ધિભૂતં ત્રિલોકેશં નમામિ બૃહસ્પતિમ્ ॥5॥
॥ ભગવાન ધન્યવાદ
हिमकुन्दमृणालाभंदैत्यानां परमं गुरुम्।
સર્વશાસ્ત્રપ્રવક્તારંભાર્ગવં પ્રણમામ્ ॥૬॥
॥ ભગવાન શનિ
नीलांजनसमाभासंरविपुत्रं यमाग्रजम्।
छायामार्तण्डसंभूतं नमामि शनैश्चरम् ॥7॥
॥ નવગ્રહ રહો
अर्धकायं महावीर्यंचन्द्रादित्यविमर्दनम्।
સિંહાગર્ભसंभूतं रघुं प्रणमाम् यहम् ॥8॥
॥ નવગ્રહ કેતુ
પલાશપુષ્પસંકાંતારકાગ્રહમસ્તકમ્ ।
रौद्रं रौद्रात्मकं घोरन्तं केतुं प्रणमाम् यहम् ॥9॥
॥ इति श्रीवेदव्यासविरचितम नवग्रहस्तोत्रं सर्वम् ॥