Illustration of Goddess Durga with multiple arms and a lion, representing the Devi Atharvashirsham

देवी अथर्वशीर्षम् | દુર્ગા દેવી અથર્વશીર્ષમ

॥ શ્રીદેવ્યથર્વશીર્ષમ્

ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति ॥1॥

સાબ્રવીત્ - અહં બ્રહ્મસ્વરૂપ । મતઃ
પ્રકૃતિપુરુષાત્મકં जगत्। शून्यां चाशून्यं च ॥2॥

अहमानन्दानानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये।
अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं जगत् ॥3॥

વેદોऽहमवेदोहम्। विद्याहमविद्याहम्। અજાહમનજાહમ્
अधश्चोर्ध्वं च तिर्यक्चाहम् ॥4॥

अहं रुद्रेभिर्वसुभिश्चरामि।अहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणावुभौ बिभर्मि।अहमिन्द्राग्नी अहमश्विनावुभौ॥5॥

अहं सोमं त्वष्टारं पूषणं भगं दधामि।
अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥6॥

अहं दधामि द्रविमान हविष्मतेसुप्राव्ये यजमानय सुन्वते।
अहं राष्ट्री सङ्गमनी वसूनांचिकितुषी प्रथमा यज्ञियानाम्।
अहं सुवे पितरमस्य मूर्धन्मयोनिर्पस्वन्तः समुद्रे।
य एंड वेद। दैवी सम्पदमाप्नोति॥7॥

ते देवा अब्रुवन् -नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायैनियताः प्रणताः स्म ताम् ॥8॥

तमग्निवर्णां तपसा ज्वलन्तींवैरोचनीं कर्मफलेषु जुस्ताम्।
दुर्गां देवीं શરણાન્પ્રપદમહેऽસુરાન્નાशयित्र्यै ते नमः ॥9॥

देवीं वाचमजनयन्त देवास्तं विश्वरूपाः पशवो वदन्ति।
સા नो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुस्तुतैतु ॥१०॥

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्।
सरस्वतीमदितिं दक्षदुहितरं नमाः पावनं शिवाम् ॥૧૧॥

महालक्ष्म्यै च विद्महे सर्वशक्तै च धीमही।
તન્નો देवी प्रचोदयात् ॥12॥

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव।
तां देवा अन्वजयन्त भद्रा अमृतबन्धवः ॥13॥

कामो योनिः कमला वज्रपाणिर्गगुहा हसा मातरिश्वाभ्रमिन्द्रः।
पुनर्गुहा सकला माया च पुरूच्यैषा विश्वमातादिविद्योम् ॥14॥

एषाऽऽत्मशक्तिः । એષા વિશ્વમોહિની. પાશા અંકુશધનુર્બાણધર.
એષા શ્રીमहाविद्या. यव वेद स शोकं तरति ॥15॥

નમસ્તે અસ્તુ भगवतिमातरस्मान् पाहि सर्वतः ॥16॥

सैषाष्टौ वसवः। सैषैकादश रुद्राः।सैषा द्वादशादित्याः।
सैषा विश्वेदेवःसोमपा असोमपाश्च।
सैषा यातुधाना असुरारक्षांसि पिशाचा यक्षाः सिद्धाः।
सैषा सत्त्वरजस्तमांसि।सैषा ब्रह्मविष्णुरुद्ररूपिनी।
सैषा प्रजापतिन्द्रमनवः सैषा ग्रहणक्षत्रज्योतिंषि।
કલાકાષ્ઠાદિકાલરૂપિણી ।તામહં પ્રણૌમિ નિત્યમ્ ॥
पापाहारिणीं देवींभुक्तिमुक्तिप्रदायिनीम्।
अनंतां विजयां शुद्धांश्रणं शिवदं शिवाम् ॥૧૭॥

વ્યાધિકારસંયુક્તંवीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्याबीजं सर्वार्थसाधकम् ॥18॥

एवमेकाक्षरं ब्रह्मत्यः शुद्धचेतसः।
ध्यायन्ति परमानन्दमयाज्ञानाम्बुराशयः ॥19॥

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम्।
सूर्योऽवामश्रोत्रबिन्दुसंयुक्तात्तृतियकः ।
नारायणेन सम्मिश्रो वायुश्चाधरयुक् ततः।
विच्छे नवार्णकोऽर्णः स्यान्महदानन्ददाताः ॥20॥

हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम्।
पाशा अंकुशधरां सौम्यां वरदाभ्यस्तकाम्।
ત્રિનેત્રાં રક્તવસનં भक्तकामदुघां भजे ॥21॥

नमामि त्वां महादेवींमहाभयविनाशिनीम्।
મહાદુર્ગપ્રશમણિં મહાકારણ્યરૂપિણીમ્ ॥૨૨॥

यस्याः स्वरूपं ब्रह्मादियो नजानन्ति तस्मादुच्यते अज्ञेया।
यस्या अंतो न लभ्यतेतस्मादुच्यते अनन्ता।
या लक्ष्यांक नोपलक्ष्यतेतस्मादुच्यते अलक्ष्य।
यस्या जनन नोपलभ्यतेतस्मादुच्यते अजा।
एकैव सर्वत्र वर्ततेतस्मादुच्यते एक।
एकैव विश्वरूपिनीतस्मादुच्यते नैका।
अत एवोच्यतेअज्ञेयान्न्तलक्ष्यजैका नैकेति ॥23॥

मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिनी।
ज्ञानानां चिन्मयतीता*शून्यानां शून्यसाक्षिनी।
આस्याः परतरं नास्तिसैषा दुर्गा प्रकीर्तिता ॥24॥

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्।
નમામિ भवभीतोऽहं संसारार्णवतारिणीम् ॥25॥

इदमथर्वशीर्षं योऽधीते सपन्थर्वशीर्षजपफलमाप्नोति ।
इदमथर्वशीर्षमज्ञात्व योऽर्चांस्थापयति - शतलक्षं प्रजप्त्वापि
सोऽर्चासिद्धिं न विन्दति।शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः।
दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते।
महादुर्गानि तरति महादेव्याः प्रसादतः॥26॥

सायमधीयानो दिनकृतं पापं नाशयति।
પ્રतरधीयानो रात्रिकृतं पापं नाशयति।
सायं प्रातः प्रयुञ्जानो अपापो भवति।
निशीथे તુરીયાસંધ્યાઓ જપ્તવાક્ષિદ્ધિર્ભવતિ।
નૂતનાયાં પ્રતિમાયાં જપ્ત્વા દેવतासंनिध्यं भवति।
प्राणप्रतिष्ठायां जप्त्वा प्राणांं प्रतिष्ठा भवति।
भौमाश्विन्यां महादेवीसंनिधौ जप्त महामृत्युं तरति।
स महामृत्युं तरति यव वेद। ઇત્યુનિષત્ ॥

॥ ઇતિ શ્રીદેવ્યથર્વશીર્ષમ્ તમામમ્
બ્લોગ પર પાછા