Idol of Goddess Durga adorned in gold detail representing Bhagavati Mata Stotram

भगवती माता स्तोत्रम् | ભગવતી માતા સ્તોત્રમ્

॥ भगवती माता स्तोत्रम्

જય भगवति देवि नमो वरदेजय पापविनाशिनि बहुफलदे।
જય शुम्भनिशुम्भकपालधरेप्रणमामि तु देवि नरतिहरे॥1॥

जय चन्द्रदिवाकरनेत्रधरेजय पावकभूषितवक्त्रवरे।
જય भैरवदेहनीलीनपरेजय अन्धकदैत्यविशोषकरे ॥2॥

जय महिषविमर्दिनि शूलकरेजय लोकसमस्तकपापहरे।
જય દેવી પિતામહવિષ્ણુતેજય ભાસ્કરશિરોऽવનતે ॥3॥

जय षण्मुखसायुधाईशनुतेजय सागरगामिनि शम्भुनुते।
जय दुःखदरिद्रविनाशकरेजय पुत्रकलत्रविवृद्धिकरे ॥4॥

જય દેવી समस्तशरीरधरजेय नाकविदर्शनि दुःखहरे।
જય व्याधिविनाशिनि मोक्ष करेजय वांछितदायिनि सिद्धिवरे ॥5॥

एतद्व्यासकृतं स्तोत्रंयः पठेन्नियतः शुचिः।
ગૃહે વા શુદ્ધેનપ્રીતા भगवति सदा ॥6॥

॥ इति व्यासकृतं श्रीभगवतीस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા