॥ श्रीहनुमत्ताण्डवस्तोत्रम्
॥ ધ્યાન ॥
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्।
રક્તાઙ્ગાશોભાધ્યં શોણાપુચ્છં કપીશ્વરમ્ ॥
॥ स्तोत्र પાઠ
भजे समीरन्दन, सुभक्तचित्तरंजन,
दिनेशरूपभक्षकं, समस्तभक्त रक्षकम्।
सुकण्ठकार्यसाधकं, विपक्षबाधकं,
સમુદ્રપારગામિં, નમાमि सिद्धकामिनम् ॥1॥
सुशङ्कितं सुकण्ठभुक्त्वान् हि यो हितं
वचस्त्वमाशु धैर्यमाश्रयात्र वो भयं कदापि न।
इति प्लवङ्गनाथभाषितं निशम्य वान-
રાऽધિનાથ તમે शं तदा, स रामदूत आश्रयः ॥2॥
સુદીર્ઘબાહુલોચેન, पुच्छगुच्छशोभिना,
भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ।
कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ,
विदहेशलक्ष्मणौ, स मे शिवांत्वरम् ॥3॥
सुशब्दशास्त्र पारगं, विलोक्य रामचन्द्रमाः,
કપીશ નાથसेवक, समस्तनीतिमार्गगम्।
प्रशस्य लक्ष्मणप्रति, प्रलम्बबाहुभूषितः
कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः ॥4॥
પ્રचण्डवेगधारिना, नगेन्द्रगर्वहारिना,
फणीशमातृगर्वहृद्दिषास्यवास्यनाशकृत् ।
विभीषणेन सख्यकृष्णद्विदेहि जातिपहृत,
सुकण्ठकार्यसाधकं, नमामि यातुधतकम् ॥5॥
નમામિ પુષ્પમૌલિનં, સ્વર્ણવર્ણધારિણ
गदायुधेन भूषितं, किरीटकुण्डलान्वितम्।
सुपुच्छगुच्छतुच्छलंकदाहकं सुनायकं
विपक्षाक्षेन्द्र-सर्ववंशनाशकम् ॥6॥
रघुत्तमस्य सेवकं नमामि लक्ष्मणप्रियं
दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम्।
વિદેહજાતિશોકતાપહારિણમ્ પ્રહારિણમ્
સુસૂક્ષ્મરૂપધારિણ નમામિ દીર્ઘરૂપિણમ્ ॥૭॥
नभस्वदात्मजेन भास्वता त्वया कृता
महासह उता यया द्व्योर्हितं ह्यभूत्स्वकृततः।
सुकण्ठ आप तारकां रघुत्तमो विदेहजां
નિપત્ય વાલિનં પ્રભુસ્તો દશાનન खलम् ॥8॥
इमं स्तवं कुजेऽह्नि यः पठेत्सुचेतसा नरः
કપीशनाथसेवको भुनक्तिसर्वसम्पदः।
प्लवङ्गराजसत्कृपाकताक्षभाजनस्सदा
न शत्रुतो भयं भवेत्कदापि तस्य नुस्तविह ॥9॥
नेत्राङ्गनन्दधरणीवत्सरेऽनंगवासरे ।
लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ॥૧૦॥
॥ इति श्रीहनुमत्ताण्डवस्तोत्रम् सर्वम् ॥