॥ सिद्धकुञ्जिकास्तोत्रम्
શિવ ઉવાચ
श्रुणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥1॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।
न सूक्तं नापि ध्यानं च न न्यासो न चर्वचनम् ॥2॥
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्।
અતિ ગુह्यतरं देवी देवानामपि दुर्लभम् ॥3॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
मारान मोहन वश्यं स्तम्भनोच्चाटनादिकम्।
पाठमात्रेण संसिद्धेत् कुञ्जिकास्तोत्रमुत्तमम् ॥4॥
॥ अथ मंत्रः
ॐ ऐं ह्रीं क्लींचामुण्डाय विच्छे ॥
ॐ ग्लौं हुं क्लीं जुं सः ज्वालयज्वलय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डाय विच्छे ज्वलहं सं लं क्षं फट् स्वाहा ॥
॥ इति मंत्रः ॥
નમસ્તે રુદ્રરૂપિન્યૈ નમસ્તે મધમર્દિનિ ।
नमः कैटभहारिन्यै नमस्ते महिषार्दिनि ॥1॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
જાગ્રતં હિ મહાદેવી જપં સિદ્ધં કુરુષ્વ મે ॥2॥
ऐंकारी सृष्टिरूपाय ह्रींकारी प्रतिपालिका।
ક્લીંકારી કામરૂપિન્યૈ બીજરૂપે નમોऽસ્તુ તે ॥3॥
चामुण्डा चण्डघाती च यैकारी वरदायिनी।
વિચ્ચે ચાભયદા નિત્યં નમસ્તે મન્ત્રરૂપિણી ॥4॥
धां धीं धूं धूर्जतेः पत्नी वां वीं वूं वाधीश्वरी।
ક્રાં ક્રીં ક્રુલં કાલીકા દેવી શાં શિં શૂં મે શુભં કુરુ ॥૫॥
हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।
भ्रां भ्रं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥6॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं।
धिजाग्रं धिजाग्रं त्रोटय दीप्तं कुरु कुरु स्वाहा ॥7॥
पां पीं पूं पार्वती पूर्णा खां खिं खुं खेचरी तथा ।
सां सीं सूं सप्तशति देव्या मन्त्रसिद्धिं कुरुष्व मे ॥8॥
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिक्या देवि हीनां सप्तशतीं पठेत्।
न तस्य जायते सिद्धिररण्ये रोदनान् यथा ॥
॥ इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सर्वम् ॥
॥ ॐ तत्सत् ॥