॥ अथ कीलकम्
ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप्हेदः,
श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यं सप्तशतीपाठङ्गत्वेन जपे विनियोगः।
ॐ नमश्चण्डिकायै ॥
માર્કંડેય ઉવાચ
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्ति प्राप्ताय नमः सोमर्दधारिणे ॥1॥
सर्वमेतद्विजानीयान्मत्राणामभिकीलकम्।
सोऽपि क्षेमवाप्नोति सततं जप्यत्परः ॥2॥
सिद्ध्यन्त्युच्चाटनादीनि वास्तुनि सकलान्यपि।
એતેન સ્તુવતં देवी स्तोत्रमात्रेण सिद्ध्यति ॥3॥
न मन्ट्रो नौषधं तत्र न किञ्चिदपि विद्यते।
વિના જાપ્યેન સિદ્ધ્યેત સર્વમુચ્ચાટનાદિકમ્ ॥4॥
ઓવરકલાન્યપિ सिद्ध्यन्ति लोकशङ्किमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥5॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
સમાપ્તિર્ન ચણ્યસ્ય તાં યથાવન્નિયંત્રણામ્ ॥૬॥
सोपिऽ क्षेममवाप्नोति सर्वमेवं न शकः।
कृष्णाय वा चतुर्दश्यामष्टमियां वा समहितः ॥7॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम् ॥8॥
यो निष्किलां विधायैनां नित्यं जपति संस्फुटम्।
सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥9॥
न चैवाप्यतस्तस्य भयं क्वापीह जायते।
નાપમૃત્યુવશં યતિ મૃત્યુો મોક્ષમવાપનુયાત્ ॥૧૦॥
જ્ઞાતપ્રાર્ભ્ય કુર્વિત ન કુર્વણો विन्यति।
ततो ज्ञात्वैव मैदानमिदं प्रारभ्यते बुधैः ॥૧૧॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् ॥12॥
शनैं जस्तुयमनेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
ભવત્યેવ ઓવરોપરાપિ તતઃ પ્રાર્ભ્યમેવ તત્ ॥૧૩॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तुयते सा न किं जनैः ॥14॥
॥ इति देव्याः कीलकस्तोत्रं सर्वम् ॥