॥ गंगा माता स्तोत्रम् ॥
દેવસુરેશ્વરિ भगवति गंगेत्रिभुवनतारिनि तरलतरङ्गे ।
शङ्करमौलिविहारिनि विमले ममतिरास्तां तव पदकमले ॥1॥
भागीरथिसुखदायिनि मतस्तवजलमहिमा निगमे ख्यातः।
नाहंगे तवि महिमानांपाहि कृपामयि मामज्ञानम् ॥2॥
હરિપદપદ્યતરઙ્ગિણ ગંગેહિમિવિદુમુક્તાધવલતરંગે ।
દૂરકુરુ મમ દુષ્કૃતિભારંકુરુ કૃપા કરીને भवसागरपारम् ॥3॥
तव जलमलं येन निपीतप्रमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः ॥4॥
पतितोद्धारिनि जाह्नविगंगे खण्डितगिर्विरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्येपतिनिवारिनि त्रिभुवनधन्ये ॥5॥
कल्पलतामिव फलदां लोकेप्रणमति इस्त्वां न पतति शोके।
પારાવારવિહારિણી ગંગેવિમુખયુવતિકૃતતરલાપાંગે ॥6॥
तव चेन्मातः स्रोतः स्नातःपुनरपि जठरे सोपि न जातः।
નરકનિવારિણી જાહન્વિ ગંગેકલુષવિનાશિનિ મહીમોત્તુડે ॥7॥
પુનરુસદંગે પુણ્યતરંગે જયજય જહ્નવિક્રુણાપાંગે.
ઇંદ્રમુकुटमणिराजितचरणेसुखदे शुभे भृत्यशरण्ये ॥8॥
रोगं शोकं तापं पापं हरहर मे भगवति कुमतिकलापम्।
ત્રિભુવનસારે વસુધાહારેત્વમસિ गतिर्मम खलु संसारे ॥9॥
अलकानन्दे परमानन्दे कुरुकरुणामयि कातरवन्द्ये।
तव तटनिकटे इस्य निवासःखलु वैकुन्ठे तस्य निवासः ॥१०॥
वरमिह नीरे कमठो मीनःकिं वा तीरे शरटः क्षीणः।
अथवा श्वपचो मलिनो दीनस्तवन हि दूरे नृपतिकुलीनः॥11॥
भो भुवनेश्वरि पुण्ये धन्येदेवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिममलं नित्यंपठति नरो यः स जयति सत्यम् ॥12॥
येषां हृदये गङ्गाभक्तिस्तेषांभवति सदा सुखमुक्तिः ।
મધરાકાંતપજઝટિકાભિઃપરમાનંદકલિતલલિતાભિઃ ॥૧૩॥
गंगास्तोत्रमिदं भवसारंवांजच्छितफलदं विमलं सारम्।
शङ्करसेवक अंकरचितंपठति सुखीः तव इति च समाप्तः ॥14॥
॥ इति श्रीमच्छराचार्यविरचितं गङ्गास्तोत्रं सर्वम् ॥