॥ अथ तन्त्रोक्तं रात्रिसूक्तम्
ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजः प्रभुः ॥1॥
બ્રહ્મોવાચ
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरत्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥2॥
अर्धમાત્રા સ્થિતા નિત્યા આનુચ્ચા
ત્વમેવ સંધ્યા સાવિત્રી ત્વં દેવી જનનિ પરા ॥3॥
त्वयैतार्यते विश्वं त्वयत्सृज्यते जगत्।
त्वयैत्पाल्यते देवी त्वमत्स्यन्ते च सर्वदा ॥4॥
વિसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥5॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥6॥
પ્રકૃતિસ્ત્વં च सर्वस्य गुणत्रयविभाविनी।
કાલરાત્રિર્મહારાત્રિર્મોહરાત્રીશ્ચ દારુણા ॥૭॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धीर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्तत्वं शांतिः क्षान्तिरेव च ॥8॥
खड्गिनी शूलिनी घोरा गादिनी चक्र तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥9॥
सौम्या सौम्यताराशेषसौम्येभ्यस्त्वतिसुन्दरी।
પરપરાણા પરમા ત્વમેવ ઈશ્વરી ॥૧૦॥
यच्च किञ्चित् क्वचिद्वस्तु सद्द्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सात्वं किं स्तुयसे तदा ॥૧૧॥
यया त्वया जगत्सृष्टा जगत्पत्यत्ति यो जगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥12॥
विष्णुः शरीरग्रहणमहमीशान एव च।
કારિતાસ્તે યतोऽतस्तं कः स्तोतुं शक्तिमान् भवेत् ॥13॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देविसंस्तुता।
मोहयैतौ दुर्राधर्षावसुरौ मधुकैटभौ ॥14॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥15॥
॥ इति रात्रिसूक्तम्